Book Title: Namaskar Swadhyay Sanskrit Vibhag
Author(s): Dhurandharvijay, Jambuvijay, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

Previous | Next

Page 7
________________ अनुक्रमणिका 1 मङ्गलपञ्चकम् 2 निवेदन 3 यन्त्रचित्रसूचि 4 यन्त्रचित्रपरिचय 5 अमारा प्रकाशनो 6 नमस्कार 7 चत्तारि मंगलम् 8 पञ्च परमेष्ठि नमस्कार ग्रथित रम्य सूत्रपटी विषयानुक्रम क्रमांक विषय [47-2] [48-3] नमस्कारमन्त्रस्तोत्रम् 'ॐ'कारविद्यास्तवनम् श्रीजिनप्रभसूरिविरचितः मायाबीज (हाँकार) कल्पः परिशिष्ट 5 ' ही 'कारविद्यास्तवनम् परिशिष्ट 2 मायावीजस्तुतिः श्रीजयसिंहसूरिविरचितः 'धर्मोपदेशमाला'न्तर्गतः 'अर्ह' अक्षरतत्त्वस्तवः [49-4] श्रीहेमचन्द्रसूरिरचितश्रीसिद्धहेमचन्द्रशब्दानुशासनस्य मङ्गलाचरणसूत्रम् स्वोपज्ञतत्त्वप्रकाशिकाटीका-शब्दमहार्णवन्याससंवलितम् अहे श्रीहेमचन्द्राचार्यविरचित-संस्कृतद्वयाश्रयमहाकाव्यस्य प्रथमश्लोकः श्रीअभयतिलकगणिरचितव्याख्यासमेतः श्रीसिंहतिलकसूरिरचितं ऋषिमण्डलस्तवयन्त्रालेखनम् [53-8] कलिकालसर्वशश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाका पुरुषचरितगतसन्दर्भः [पञ्चनमस्कारस्तोत्रम्] [54-9] - कलिकालसर्वज्ञ श्रीमद्हेमचन्द्राचार्यरचितश्रीवीतरागस्तोत्रमङ्गलाचरणम् श्री सोमोदयगणिकृतावचूर्णिः श्री प्रभानन्दसूरिकृतविवरणम् ... 72 मोध-प्रत्येक स्तोत्रनो अनुवाद तथा तेनो ट्रंक परिचय साथे आप्यो छे। जेनो अनुवाद नथी आप्यो तेनी आगळ * आq चिह्न मूक्युं छे।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 398