Book Title: Margdarshini
Author(s): Madhusudan Modi
Publisher: Gautam Prakashan
View full book text
________________
प्राहयितुं शक्यन्ते-तो भाराथी यिनीति अ६९५ ४२ववाने ४५ सने; ग्रहनु प्रे२४ ग्राहयति हेत्वर्थ त. शक्यन्ते-शक . ५,
भयानु भा वत. ३ ५. ५. १. अहं तान् नीति ग्राहयितुं शक्नोमि.
श्लो. १०. अद्रव्ये-अयोग्य पात्रमा; 'न'नो अर्थ नाम: तथा अयोग्यता सूय: ५। छ; न द्रव्ये (नम तत्पु.) अद्रव्ये. निहिता-नि+धा . 3, SHA. भ. भू. १. निहितः भूदी. क्रिया फलवती भवेत-या वाणी याय. व्यापारशतेन-व्यापाराणां शतेन (५. त.) से 31 प्रयत्नाथा. शुकवत् बकः पाठयते-पोपटनी भा३४ पाने ५४ावाय छ; ३त२ि३५ : कोऽपि शुकवत् बकं पाठयति । पठति प्रे२४ पाठयति.
श्लो: ११ : स-पय :-अस्मिन् गोत्रे तु निर्गुणं अपत्यं न उपजायते । पद्मरागाणां आकरे कायमणेः जन्म कुतः । - . निर्गताः गुणाः यस्य तद् (म. श्री.) निर्गुणम्-ना गुणरता २॥ छे ते, गुएर विनानु. अपत्यम्-माण. पद्मरागाणाम् आकरेपाराती भाभा. काचमणेः जन्म कुतः [अस्ति]-यमानी જન્મ ક્યાંથી હોય?
श्लो. १२ : ४-५५ सुमनः संगात् कीटः अपि सतां शिरः आरोहति । महद्भिः सुप्रतिष्ठितः अश्मा अपि देवत्वं याति ।
षण्मासाभ्यन्तरे-षण्णां मासानां समाहारः षण्मासम् । तस्य अभ्यन्तरे-७ भासनी ४२. नीतिशास्त्राभिशान्-अमिजा. नाति इति अमिशः (७५. d.) नीतिशास्त्रस्य अभिज्ञाः (५. a.) तान्-नीतिशास्त्रना ||२. सविनयम्-विनयेन सह यथा स्थात् तथा (अव्यय. ) विनयसाहत. .. सुमनसां सङ्गात् (५. 1.) पुप्पानी ममतथी. महनि मुप्रतिष्ठितः-मा। भासाथी सारी ते स्थापित येतो. अश्मा

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 370