________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०६)
.
पृ. पं.
अहिंसा सत्यवचनम् २०७ ३६ अज्ञो जन्तुः
आ केशग्रहणात् ५७३ ३ आ षोडशात् २४९ २१ आ संस्कारात् ९३२ ११. आचार्य च प्रव६२५ ६ आज्यहोमः सविः २५३ १४ आत्मभूः परमेष्टी
९६ १३ आत्मा सर्वतः ६४० १२ आददीत प्रशस्त५६. १८ आददीत मृदो ८२६ २३ | आदन्तजन्मनः
३६५ २..
२१ २३ १७१ १८ ४९१ १४ ७५२६ ७०२ १६ १६१ १५
६७ १२ ७९१ १५ ६१७ २ ४४८ १९ ४१९ ११ ४१० १७
| आदित्याजायते
३७२
६२१ २०
अद्भिर्गात्राणि अद्भिर्वाच्यम् अद्भिः शंखस्य अधिविनस्त्रियै अधीते वेदशाखां अनर्थकुशला अनागमं तु अन्नादेभ्रूणहा अनुप्रवचनीयम् अनुशिष्टाबिसो अन्यत्रदण्डात् अन्यत्र प्रत्यवायेभ्य अन्ये कृतयुगे अन्ये कलियुगे अपकारक्रिया अपराजितां दिशं अपसव्येन हस्तेन अपां पिवेत्तु अप्रत्याख्यायिनम् अभावे बीजिनाम् अभ्रातृको हरेत् अभिपर्यायवृत्या अमत्या क्षपणं अमात्त्यः प्राङिवाकाश्च अयाचितोषपन्नेन अर्के चेन्मधु विन्देत
, " " अवतीर्य नदीम् अशताभिरद्भिः अष्टमे वर्षे अष्टौ वर्षाण्युदीक्षेत असपिण्डक्रियाकर्म असुरामद्यपाने अस्य लोकव्यवहारो अस्वाध्यायश्रुत अहश्च कृण्ण अहस्त्वदत्तकन्यासु
६२५ १५
४९ १६ ४१७ १७ ४११ २३
आदौ तु कारणम् २७० आधिः प्रणश्येत् ८९०
आधिः सीमा
आधेः स्वीकरणम् ७६८ २८ आयादल्पतरो ७७० १७ आयुर्वे परमः ७७९ १९, आहारो ब्रह्मचर्यम् ३८४ १९ | आहिताग्नेः संचयनम् ५९७ ५
इतिहासपुराणम् ૮૩૮ ૪
द्रियाणां जये योगं ११२ १९ इन्द्रियैः मुखलुब्धेषु १२२ २४ इन्धनार्थमशुष्काणाम् ४१४ ईषत् मुक्त्वा १०१ १८ उक्तानि वैतानिकानि गृह्याणि
८९ २५ । उग्रो मध्यमजातीयः २५९ १ उत्कृष्टं चापकृष्टं च २९० २ उन्मत्तः किल्बिषी ८५७ १९ उदके पिण्डदानम् ३०९ १७ उपकारप्रवृत्तानाम् २५२ २। उधं तु षोडशात, ३९३ २२ ऊर्च सप्तमात्
१
61४
८८९ १८
१२८ ९ ३६८ २ ८२५ २५८ २७
७५१ २० ६४० २१
७५ १ १९३ २४ २०० २१
४१९
११ १"
" ,
" "
For Private And Personal Use Only