Book Title: Mantra Yantra aur Tantra
Author(s): Prarthanasagar
Publisher: Prarthanasagar Foundation

View full book text
Previous | Next

Page 93
________________ मंत्र अधिकार मंत्र यंत्र और तंत्र ___मुनि प्रार्थना सागर पञ्चज्ञानधरास्त्रयोऽपि बलिनो, ये बुद्धिऋद्धीश्वराः, सप्तैते सकलार्चिता मुनिवराः, कुर्वन्तु ते मङ्गगलम् ॥६॥ ज्योतिर्व्यन्तर-भावनामरगृहे, मेरौ कुलाद्रौ स्थिताः, जम्बू-शाल्मलि-चैत्य-शाखिषु तथा, वक्षार रूप्याद्रिषु। इष्वाकार-गिरौ च कुंडल-नगे, द्वीपे च नंदीश्वरे, शैले ये मनुजोत्तरे जिनगृहाः, कुर्वन्तु ते मङ्गगलम् ॥७॥ कै लासे वृषभस्य निर्वृतिमही, वीरस्य पावापुरे, चम्पायां वसुपूज्यसज्जिनपतेः, सम्मेदशैलेऽर्हताम् । शेषाणामपि चोर्जयन्तशिखरे, ने मीश्वरस्याहतो, निर्वाणावनयः प्रसिद्धविभवाः, कुर्वन्तु ते मङ्गगलम् ॥८॥ सो हारलता-भवत्यसिलता, सत्पुष्पदामायते, सम्पद्येत रसायनं विषमपि, प्रीतिं विधत्ते रिपुः । देवा यान्ति वशं प्रसन्नमनसः, किं वा बहु ब्रूमहे, धर्मादेव नभोऽपि वर्षति नगैः, कुर्वन्तु ते मङ्गगलम् ॥९॥ यो गर्भावतरोत्सवो भगवतां, जन्माभिषेकोत्सवो, यो जातः परिनिष्क्रमेण विभवो, यः केवलज्ञानभाक् । यः कैवल्यपुर-प्रवेश-महिमा, सम्पादितः स्वर्गिभिः, कल्याणानि च तानि पञ्च सततं, कुर्वन्तु ते मङ्गगलम् ॥१०॥ इत्थं श्रीजिन-मङ्गलाष्टकमिदं, सौभाग्य-सम्पत्करं, कल्याणेषु महोत्सवेषु सुधियस्, तीर्थंकराणामुषः । ये शृणवन्ति पठन्ति तैश्च सुजनै, धर्मार्थ-कामान्विता, लक्ष्मीराश्रयते व्यपाय-रहिता, निर्वाण लक्ष्मीरपि ॥११॥ (2) अंग शुद्धि मंत्रहाथ में जल लेकर मंत्रित कर अपने सिर पर डालें। मंत्र-ॐ अमृते अमृतोद्भवे अमृतवर्षिणि इवीं क्ष्वीं पं पं वं वं मं मं सर्वाङ्ग शुद्धि कुरु कुरु स्वाहा। मंत्र पढ़कर अपने ऊपर पानी के छींटे मारे। (3) मंत्रों से दिशा बंधन करें १. ॐ ह्रां णमो अरहंताणं ह्रां पूर्वदिशात् समागत-विघ्नान् निवारय निवारय मां एतान् सर्व रक्ष रक्ष स्वाहा। (पूर्व दिशा में पीले सरसों फेकें) 93

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97