Book Title: Mantra Mahodadhi Granth
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प० पृ० मं.म. अनु० // 1 // 15-1 15-2 15-2 6-1 11-2 विषयाः प० पू० |जिहाबीजोद्धारः .... .... अग्निध्यानम् .... .... .... 10-2 अपर्चनादिवर्णनम् 10-2 अष्टभैरवनामकथनम् 11-1 ब्रह्ममंत्रोद्धारः ..... 11-2 क्युवसंस्कारः ..... 11-2 शक्तित्रयम् .... ..... अग्निषट्संस्कारकरणम् |इष्टदेवपीठपूजनादिकथनम् .... .... 13-2 Salपवित्रप्रतिपत्तिः .... .... .... तर्पणादिकथनम् श्लो०२०६ .... .... .... .... 14-1 द्वितीयस्तरंगः२ गणेशमंत्रकथनम् .... .... .... .... .... .... 14-2 | गणेशषडक्षरमंत्रसाधनकथनम् .... .... गणेशध्यानम् ..... .... .... .... .... .... 14-2 विषयाः. गणेशमंत्रासद्धिविधानम् .... .... गणेशस्यपश्चावरणपूजाविधिः ..... काम्यप्रयोगसाधनम् ........ मंत्रान्तरकथनम् .... .... अभीष्टप्रदायकएकत्रिंशद्वर्णात्मकोमन्त्रः षडक्षरोऽपरोमंत्रः ............. नवाक्षरो मंत्र:.... .... .... .... .... .... .... उच्छिष्टविनायकविधानम् .... .... .... कुलालवल्मीकमृत्तिकादीनांकृताप्रतिमाराज्यादिदात्री भवति .... .... .... .... .... एकोनविंशद्वर्णात्मकोबलिदानमंत्रः .... ... .... द्वादशार्णोऽपरो मंत्रः .... नवार्णमंत्रस्थदशवर्णात्मकंदैविध्यम् .... .... .... एकोनविंशद्वर्णात्मकउच्छिष्टविनायकमंत्रः .... .... धनधान्याद्यतुलयशोदाता सप्तत्रिंशदक्षरात्मक उच्छि टगणनाथमंत्रः .... ............ // 1 // 18-1 For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 545