Book Title: Mahavir Jivanno Mahima
Author(s): Bechardas Doshi
Publisher: Z_Sangiti_004849.pdf
View full book text
________________ 28 * સંગીતિ अविकलेन्द्रियाः संवृत्ताः / दरिद्रैश्च धनानि प्रतिलब्धानि / बन्धनबद्धाश्च बन्धनेभ्यः विमुक्ताः / आवीचिमादि कृत्वा सर्वनैरयिकाणां सत्त्वानां सर्वकारणाद् दुःखं तस्मिन् समये प्रस्रस्तम् / तिर्यग्योनिगतानामन्योऽन्यं भक्षणादिदुःखम्, यमलोकिकानां स० क्षुत्पिपासादिदुःखं व्युपशान्तमभूत् / पृ० 98 "यथा च ज्वलनः शान्तः सर्वा नद्यः स्ववस्थिताः / सूक्ष्मं च कम्पते भूमिः भविता तत्त्वदर्शकः // " पृ० 112 3 "इति हे भिक्षवः ! जाते बोधिसत्वे मातुः कुक्षिपार्श्वमक्षतमनुपहतमभवद् यथा पूर्वं तथा पश्चात् त्रिभविष्यदम्बुकूपाः प्रादुरभवन् / अपि च सुगन्धतैलपुष्करिण्यः पञ्च अप्सर:सहस्राणि दिव्यगन्धपरिवासिततैलपरिगृहीतानि बोधिसत्त्वमातरमुपसंक्रम्य सुजातजातताम्, अक्लान्तकायतां च परिपृच्छन्ति स्म / पञ्च च अप्सरः स० दिव्यानुलेपनपरिगृहीतानि बोधि० सुजात० प० / पञ्च अप्सर:सहस्राणि दिव्यदारकचीवरपरि० बो० सु० प० / पञ्च च अप्सर:स० दारकाऽऽभरणपरि० बो० सु० प० / पञ्च च अप्सर: स० दिव्यतूर्यसंगीतिसंप्रभणितेन बा० सु० प० / यावन्तश्च इह जम्बूद्वीपे बाह्या पञ्चाऽभिज्ञा ऋषयस्ते सर्वे गगनतलेन आगत्य राज्ञः शुद्धोदनस्य पुरतः स्थित्वा जयवृद्धिमनुश्रावयन्ति पृ० 110 “अथ तस्मिन् समये षष्टिअप्सर:शतसहस्राणि कामावचरदेवेभ्य उपसंक्रम्य मायादेव्या उपस्थाने परिचर्यां कुर्वन्ति स्म / " पृ० 95 શ્રી બુદ્ધભગવાનના અતિશયો 4 तस्य प्रक्रामत उपरि अन्तरीक्षे अपरिगृहीतं दिव्यश्वेतं विपुलं छत्रम् चामरशुभे गच्छन्तमनुगन्छन्ति स्म / यत्र यत्र बोधिसत्त्वः पदमुत्क्षिपति स्म तत्र पद्मानि प्रादुर्भवान्ति स्म // पृ० 96 - सुघोषा स्म / Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 13 14 15