Book Title: Mahavir Jivanno Mahima
Author(s): Bechardas Doshi
Publisher: Z_Sangiti_004849.pdf
View full book text
________________
एताः पूर्वरुचकादेत्य विलोकनार्थं दर्पणमग्रे धरन्ति । एताश्च सामानिकानां प्रत्येकं चत्वारिंशच्छतैर्युताः । महत्तराभिः प्रत्येकं तथा चतसृभिर्युताः ॥ अङ्गरक्षैः षोडशभिः सहस्त्रैः सप्तभिस्तथा । कटकैस्तदधीशैश्च सुरैश्चान्यैर्महद्धिभिः ||२०||
શ્રી મહાવીર ભગવાનના અતિશયો
મહાવીર-જીવનનો મહિમા ૦૨૭
४. खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्वलं च । छत्रत्रयं रत्नमयध्वजोंह्रिन्यासे च चामिकरपङ्कजानि ॥ " अभिधानचिन्तामणि कांड १ श्लो० ६१
ललितविस्तर
१. " किं कारणं हि भिक्षवः ! बोधिसत्त्वः कुलविलोकितं विलोकयति स्म ? न बोधिसत्त्वा हीनकुलेषु उपपद्यन्ते चण्डालकुलेषु वा वेणुकारकुलेषु वा रथकारकुलेषु वा पुक्कसकुलेषु वा । अथ तर्हि कुलद्वये एव उपपद्यन्ते - ब्राह्मणकुले, क्षत्रियकुले च । तत्र यदा ब्राह्मणगुरुको लोको भवति तदा ब्राह्मणकुलेषु उप०, यदा क्षत्रियगुरुको लोको भवति तदा क्षत्रियकुले उपपद्यन्ते ||" पृ० २१
२ " यदा बोधिसत्त्वश्चरमभविको जायते यदा च अनुत्तरां सम्यक्संबोधिमभिसंबध्यते तदा अस्य इमानि एवंरूपाणि ऋद्धिप्रातिहार्याणि भवन्ति -
" तस्मिन् खलु पुनर्भिक्षवः ! समये संहर्षितरोमकूपजाताः सर्वसत्त्वा अभूवन् । महतश्च पृथिवीचालस्य लोके प्रादुर्भावोऽभूत् भैरवस्य रोमहर्षणस्य । अर्घाट्टतानि च दिव्यमानुष्यकाणि तूर्याणि संप्रवादितानि सर्वर्तुकालिकाश्च वृक्षास्तस्मिन् संकुसुमिताः फलिताश्च । विशुद्धाच्च गगनतलात् मेघशब्दः श्रूयते स्म । अपगतमेघाच्च गगनाच्छनैः सूक्ष्मसूक्ष्मो देवः प्रवर्षति स्म I नानादिव्यकुसुमवस्त्र आभरण- गन्ध-चूर्ण-व्यामिश्राः परमसुखसंस्पर्शाश्च सौम्याः सुगन्धवाताः प्रवार्यन्ति स्म । व्यपगततमोरजो - धूमनिहाराश्च सर्वा दिश सुप्रसन्ना विराजन्ते स्म । उपरिष्टाच्चान्तरिक्षाद् अदृश्या गम्भीरा महाब्रह्मघोषा श्रूयन्ते स्म । सर्वेन्द्र-सूर्य-शक्र - ब्रह्म - लोकपालप्रभाश्चामिभूता अभवन् । XXXX Haf अकुशलक्रियाः प्रतिविरताः । व्याधितानां सत्त्वानां व्याधयः उपशान्ताः 1 क्षुत्पिपासार्तानां स० क्षुत्पिपासा प्रखब्धा अभूवन् । मद्यमदमत्तानां च स० मदापगमः संवृत्तः उन्मत्तैश्च स्मृतिः प्रतिलब्धा । चक्षुर्विकलैश्च स० चक्षुः प्रतिलब्धम् । श्रोतोविकलैश्च स श्रोतः । मुखप्रत्यङ्ग - विकलेन्द्रियाश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15