Book Title: Laghu Siddhant Kaumudi Part 01
Author(s): Vishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 447
________________ २६ लघुसिद्धान्तकौमुद्याम् बिहारोत्कलसंस्कृतसमितिप्रथमपरीक्षाव्याकरणप्रश्नाः सन् १९३४ अधस्तनेषु षट्सु यथारुचि पञ्चैव प्रश्नाः समाधेयाः १ - गो + अग्रम्, पुम् + कोकिलः, स्व + छत्रम्, पुनर् + राजते, कः +शेते, तद् + शिवः, तद् + नित्यम् स्वपठितसूत्रैः केषुचित् पञ्चसु सन्धि कुरु । २० २ - सर्वेषाम् क्रोष्टुः गाः, तिसृणाम्, दध्नि, अनेन, सुनूनि स्वाधीतसूत्रैः 9 कानिचित्पञ्चैव पदानि साधय । ३ - प्रतीचः, अमुष्याम्, त्रिलोकी, कुरुचरी, मित्राय द्रुह्यति, यथाशक्ति, पूर्वकायः । एतेषु पञ्चानां साधुत्वं स्वपठितसूत्रैः प्रदर्शय । भष्ठ, अवोचन् एषां पञ्चैव पदानि ४ - चतुर्थः, ज्येष्ठः, विशः, अचीकमत, एधि, ससूत्रनिर्देशं साधय । २० ५ - अतिष्ठिपत् कुर्य्यात्, भविता, चिकीर्षा, वेपथुः, राजानति, शुश्रूषते, एषु पञ्च " पदानि ससूत्र निर्देशपूर्वकं साधय । ६ – लघुकौमुद्याम् – (हलः इनः शानज्झौ ) ( सृजिदृशोर्झल्यमकिति ) ( इलः ) - ( लिङसिचावात्मनेपदेषु ) उपरिनिर्दिष्टानां केषाञ्चिच्चतुर्णी सूत्राणां स्फुटार्थं सोदाहरणं प्रदर्शय । .J सन् १९३५ १ - मनस् + ईषा, एषस् + हसति, प्र +ऊदः, चित् + मयम्, भोस् + अच्युतः, प्रशान् + तनोति, कस् + धावति, प्र +ऋच्छति, एषु केषुचित् पञ्चसु ससूत्रोपन्यासं सन्धि कुरु । २ – असौ, अहम्, सर्वे, स्वसारौ, जरसा, यूनः, राजा, विदुषाम् । एषु चतुरः प्रयोगान् ससूत्रं साधय । ३ - सर्वरात्रः, त्रिभुवनम्, पारेगङ्गम्, उद्गन्धिः, वामोरूभार्य्यः, चक्रपाणिः, भूतपूर्वः, एषु चतुर्णी साधुत्वं केवलं प्रधानसूत्रोपन्यासपुरस्सरं प्रदर्शय । ४ – बभूव, अचीकमत, जहि, अविभयुः, श्यति, कुर्मः, बोभूयते, जानाति, एषु कानपि पञ्चप्रयोगान् ससूत्रं साधय । २०

Loading...

Page Navigation
1 ... 445 446 447 448 449 450