Book Title: Laghu Kshetra Samasa athwa Jain Bhugol
Author(s): Ratnashekharsuri, Pratapvijay, Dharmvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text ________________
श्री लघुक्षेत्रसमासप्रकरणम् ।
धुरि चउदलक्खदुसहस दोसगनउआ धुवं तहा मज्झे । दुसयअडुत्तरसतस - द्विसहस छबीसलक्खा य ॥ २३५ ॥ गुणवीससयं बत्तीस सहस गुणयाललक्ख धुवमंते । नइगिरिवणमाणविसु-द्धखित्तसोलंस पिहू विजया ॥ २३६ ॥ नवसहसा छसय तिहु-तरा य छच्चेव सोलभाया य । विजयपित्तं नइगिरि-वणविजयसमासि चउलक्खा ॥ २३७ ॥ पुवं व पुरी य तरू, परमुत्तरकुरुसु धोइ मधाई । रुक्खा तेसु सुदंसण- पियेदंसणनाम या देवा ॥ २३८ ॥ धुवरासीसुअ मिलिया, एगो लक्खो य अडसयरिसहसा । अट्ठसया बायाला, परिहितिगं धायईसंडे ॥ २३९॥ इति लघुक्षेत्रसमासप्रकरणे धातकीखण्डद्वीपाधिकारस्तृतीयः
२५
॥ अथ चतुर्थः कालोदसमुद्राधिकारो भण्यते ॥ कालो सव्वत्थ वि. सहस्सुंडो वेलविरिहिओ तत्थ । सुत्थियसम कालमहां - कालसुरा पुव्वपच्छिमओ ॥ २४० ॥
लवणमिव जहसंभव, ससिरविदीवा इहं पि नायव्वा । नवरं समंतओ ते कोसदुगुच्चा जलस्सुवरिं ॥ २४१ ॥ [ इति कालोदसमुद्राधिकारश्चतुर्थः ]
Loading... Page Navigation 1 ... 665 666 667 668 669