Book Title: Kundalini yoga Ek Vishleshan
Author(s): Kripalvanand
Publisher: Z_Pushkarmuni_Abhinandan_Granth_012012.pdf

View full book text
Previous | Next

Page 20
________________ 160 श्री पुष्करमुनि अभिनन्दन ग्रन्थ : नवम खण्ड 30 तदा द्रष्टुः स्वरूपेऽवस्थानम् / / 3 / / -पातंजल योगसूत्र, समाधिपाद / 31 समाधिश्च परं योगं बहु भाग्येन लभ्यते / गुरो कृपा प्रसादेन प्राप्यते गुरुभक्तितः // -घेरण्डसंहिता। 32 समाधि समनावस्था जीवात्मापरमात्मनोः। -योगियाज्ञवल्क्य / त्रयमेकत्र संयमः // 4 // -योगदर्शन, विभूतिपाद / 34 भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते / ज्ञातव्यं तत्पदं तुर्य तत्र कालो न विद्यते // 48 // -हठयोगप्रदीपिका, चतुर्थोपदेशः / 35 न गंधं न रसं रूपं न च स्पर्श न निःस्वनम् / नात्मानं न परं वेत्ति योगी युक्तः समाधिना // 106 // -हठयोगप्रदीपिका, चतुर्थोपदेश / *** सुबोधं बालजीवानां, यद्विविधः कथानकैः / माहात्म्यं साम्यतत्वस्य, तज्ज्ञेयं पण्डितैरपि // आदिमतीर्थकृन्मातुर्भरतचक्रिणस्तथा / प्रसन्नचन्द्रराजर्षेश्चिलातिपुत्रयोगिनः // -गि. प. शाह 'कल्पेश' ____ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20