Book Title: Kavyaprakash ke Anuthe Tikakar Manikyachandrasuri
Author(s): Parul Mankad
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 6
________________ Vol. I- 1995 कान्यप्रकाश के अनूठे टीकाकार... संदर्भसूची: १. संकेत, भट्ट सोमेश्वर, सं० २० छो० परीख, राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर १९५९, पृ० १०; और संकेत, माणिक्यचन्द्र, सं० अभ्यंकर वासुदेव शास्त्री, आनन्दाश्रम संस्कृत ग्रन्थावली - ८९, पूणे १९२१, पृ० २. परंतु मधुसूदन ठांकी ने अपने आलेख "कवि रामचन्द्र अने कवि सागरचन्द्र" (गुजराती), (संबोधि, अप्रैल १९८२ - जनवरी १९८३, वॉल्युम-२, पृ० ६८-७६) में युक्तियाँ दे कर आचार्य माणिक्यचन्द्र का समय ई० ११९० से १२१० तक निर्धारित किया है। २. त्रिपुटी मुनि महाराज, जैन परंपरानो इतिहास, चारित्र स्मारक ग्रन्थमाला, अहमदाबाद १९५२, पृ० ३७; और डा० भोगीलाल सांडेसरा, महामात्य वस्तुपालतुं साहित्य मंडल तथा संस्कृत साहित्यमां तेनो फाळो, गुजरात विद्यासभा, अहमदाबाद १९५७, पृ० १५५; तथा मोहनलाल दलीचन्द देसाई, जैन साहित्यनो संक्षिप्त इतिहास, जैन श्वेताम्बर कॉन्फरन्स ऑफिस, मुंबई १९३३, पृ० ३३७, कंडिका-४८७. ३. डा० भोगीलाल सांडेसरा, वस्तुपाल का विद्यामंडल, जैन संस्कृति संशोधन मण्डल, पत्रिका नं० १६, बनारस हिन्दू युनिवर्सिटी, __वाराणसी (प्रकाशन वर्ष अमुद्रित), पृ० २३.. ४. डा० सांडेसरा, महामात्य वस्तुपालनु, पृ० ११३, ११५. ५. पुरातन प्रबन्ध संग्रह, सं० मुनि जिनविजयजी, सिंधी जैन ग्रन्थमाला ग्रन्थांक - २, कलकत्ता १९३६, पृ०७६. ६. संकेत, सोमेश्वर भट्ट, भाग १-२.. ७. रसवक्तग्रहाधीशवत्सरे मासि माधवे। काव्ये काव्यप्रकाशस्य सक्केतोऽयं समर्थितः ॥ (का प्र० संकेत-२, पृ० ६१२) ८. सर्वालतिफालभूषणमणी काव्यप्रकाशे मया । वैधेयेन विधीयते कथमहो ! सङ्केतकृत साहसम् ।। (का० प्र० संकेत-१, पृ०६) ९. स्वस्थानुस्मृतये जडोपकृतये चेतोविनोदाय च ॥ (संकेत-१, पृ० १, पृ० ६) १०. भावुकप्रिया - "ज्ञानार्थ विधेयतया भिक्षामटतेत्यर्थः" । (संकेत-१, पृ० ३९) ११. डा० सांडेसरा, वस्तुपाल का०, पृ० २३. १२. यदि संख्येयैव हीनत्वं अभिप्रेतं स्यात्, तदा ग्रन्थकृत् "षड्रसा न च हृद्यैव तैः" इति व्याख्यां न कुर्यात् । (का० प्र० संकेत-१, पृ० ११-१२) १३. का०प्र० संकेत-१, पृ० १८-२४. १४. सूक्ष्मेक्षिकया तु 'ता एव, ते च' इत्यादौ भेदे अभेद इति रूपकातिशयोक्तिः स्फुटैवेति उदाहरणान्तरमेवान्वेष्यम्। तथा अत्र अलङ्कारान्तरं व्याख्यानान्तरं चास्तीति स्वयमूहनीयम् ॥ (का०प्र० संकेत-११, सं० मुनि जिनविजयजी, पृ० ३९) १५. का० प्र० २/१२-१३ पर संकेत - पृ० ५३-११५. १६. यथा तटस्य प्रयोजने प्रतिपाद्ये असमाऱ्या न तथा गङ्गाशब्दस्य । तस्मात् अभिधालक्षणाभ्यामन्यः तच्छक्तिद्वयोपजनिता विगमपवित्रितप्रतिपप्रतिभासहायार्थद्योतनशक्तिः ध्वननात्मा व्यापारः ॥ (संकेत-१, पृ० १२७) १७. वाच्यबाधेन च व्यङ्गस्य स्थितत्वात्, तयोः मिथः असत्या नोपमानोपमेयभावः इति नालङ्कारो व्यङ्ग्यः, किन्तु वस्त्वेव ॥ (संकेत-१, पृ० ३०८) १८. न च केवल शृङ्गारादिशब्दान्विते विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्वप्रतीतिः यथा- 'शृङ्गारहास्यकरुणाः' इत्यादौ । तस्मात् अन्वयव्यतिरेकाभ्यां अभिधेयसामर्थ्याक्षिप्तत्वमेव रसादेः, न तु अभिधेयत्वं कथञ्चित् इति स्वशब्दवाच्यता दोषः इत्यर्थः । एवं द्वितीय एव पक्षो न्याय्यः । एतेन- 'रसबद्दर्शितस्पष्टैत्यादिव्याख्यायां' तत्र 'स्वशब्दाः शृनाराद्याः शृङ्गारादेर्वाचकाः' इति उद्भटोक्तं निरस्तम् ॥ (का० प्र० संकेत-२, पृ० १७०) १९. अलङ्कारः शङ्का० इत्यादि उदाहरण पर संकेत- अलङ्कारसर्वस्वमते तु - अत्र अर्थापत्तिरलकारः । (संकेत-२, पृ० २९९) २०. अलङ्कारसर्वस्वेऽपि इत्थमेवोक्तम् । (संकेत-२, पृ० ४२८) २१. पारेऽलकारगहनं सङ्केताध्वानमन्तरा। सुधियां बुद्धिशकटी कथकार प्रयास्यति ॥ (संकेत-२, पृ० ३३३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10