Book Title: Kavya Sudhakar
Author(s): Ajitsagarsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 506
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॐ शांतिः ३ ( ४१ ) सारं सारस्वतं यो मनसि कलितधानक्षतं शुद्धबुद्धया, न्यायं नव्याऽनवीनं स्मृतिविषयम (लं) रं चक्रिवानेकभावः ॥ वेदान्तं वेदसारं भजनपदतया व्यावृणोदक्षतार्थ, बुद्धब्धि सूरिवर्य स्मरत भविजनाः ? सद्गुरुं दिव्यरूपम् |||७|| भूतानां भूरिभाग्याद्गुरुगुणनिलयं यं धरन्ती धरित्री; रत्नाढ्या कीर्तितेय जनहृदयहरं कल्पवल्लीप्रभावम् । देवं सर्ग प्रपन्नस्तदखिलजनताऽभाग्य मेषाधुनाऽसौ. बुद्धयब्धि सूरिवर्य स्मरत भविजना: ? सद्गुरुं दीव्यरूपम् ॥ ८ ॥ ॥ इतिसमाप्तम् ॥ ॐ ह्रीं श्री केशरीयानाथाय नमः Acharya Shri Kailassagarsuri Gyanmandir समाप्तम्. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 504 505 506 507