Book Title: Kashyapsamhita Athva Vruddhajivakiya Tantra
Author(s): Marich Kashyap Maharshi, Girijashankar Mayashankar Shastri
Publisher: Sasthu Sahitya Vardhak Karyalay

View full book text
Previous | Next

Page 1031
________________ १८८० घृतं गुग्गुलु बिल्वं च देवदारुक एव च । एष माहेश्वरो धूपः सर्पिर्युक्तो ज्वरापहः ॥ વળી આ કાશ્યપસહિતાના આ પુસ્તકના ७०७-७०८भा पानामां ने यसो भने छे, તે જ વરસમુચ્ચયમાં પણ મળે છે, જુએ ત્યાં અનુવાદ સાથે. પસ હિતા www तस्य ज्वरोऽङ्गमर्दस्तृट् तालुशोषप्रमीलकाः । अरुचिस्तान्द्रिविड्भेदश्वासकासश्रमभ्रमाः ॥ अन्तर्दाहो बहिः शीतं तस्य तृष्णा च वर्धते । तुद्यते दक्षिणं पार्श्वमूरः शोषो गलग्रहः । निष्ठीवति कफं सासृकृच्छ्रकण्ठश्च दूष्यते । विड्भेदश्वासहिक्काश्च वर्धन्ते तस्य वर्ष्मणि ॥ शृणु भार्गव तत्त्वार्थ संनिपातविशेषणम् । जानते भिषजो नैनं बहवोऽकृतबुद्धयः ॥ शीतोपचारात् सुतानां मैथुनाद्विषमाशनात् । प्रजागराद्दिवा स्वप्नाच्चिन्तेर्ष्यालौलयकर्शनात् ॥ | तथा दुःस्वप्रजातानां व्यभिचारात् पृथग्विधात् । शिशोर्दुष्टपयःपानात् तथा संकीर्णभोजनात् ॥ विरुद्धकर्मपानान्नसेविनां सततं नृणाम् । अभोजनादध्यशनाद्विषमाजीर्णभोजनात् ॥ सहसा चान्नपानस्य परिवर्तादृतोस्तथा । विषोपहतवायय्वम्बुसेवनाद्गरदूषणात् ॥ पर्वतोपत्यकानां च प्रावृट्काले विशेषतः । अवप्रयोगात् स्नेहानां पथ्यानां चैव कर्मणाम् ॥ यथोक्तानां च हेतूनां मिश्रीभावाद्यथोच्छ्रिताः । यो दोषाः प्रकुप्यन्ति क्षीणे चायुषि भार्गव ॥ ततो ज्वरादयो रोगाः पीडयन्ति भृशं नरम् । सर्वदोषविरोधाच्च दुश्चिकित्स्यो महागदः ॥ यथाऽग्निवज्रपवनैर्न स्यादभिहतो द्रुमः । वातपित्तकफैस्तद्वत् कुद्धेर्देही न जीवति ॥ विषाग्निशस्त्रैर्युगपन्न जीवन्ति यथा रताः । संनिपातार्दितास्तद्वन्न जीवन्ति तपस्विनः ॥ इत्थं तदुपरिष्टाच्च यथा प्रज्वलितं गृहम् । न शक्यते परित्रातुं संनिपातहतस्तथा ॥ .दिग्धवाणास्त्रयो व्याधाः परिवार्य यथा मृगम् । नन्त्यमी कुपितास्तद्वत् त्रयो दोषाः शरीरिणम् । संगता नियतं यस्मात् पातयन्ति कलेवरम् । अन्ये यथा संनिपाताद् यतो वा संनिपातनात् ॥ अकस्मादिन्द्रियोत्पत्तिरकस्मान्मूत्रदर्शनम् । अकस्माच्छीलविकृतिः संनिपाताग्रलक्षणम् ॥ EN આ કાશ્યપસંહિતાનું મૂળ તાડપત્ર ઉપર લખાયેલું જે પુસ્તક છે, તેમાં ૧૯૨ મું પાનુ भजतु न बतु, तेथी सहीं था छपायेला पुस्त भां तेना स्थाने ७०८ मा पानामा त्रुटित लागने भणतो विषय माधवनिधाननी मधुद्वेश व्यायामां ટાંકેલા ભાલુકિતંત્રના શ્લેાકેામાં દેખાય છે, તેથી તે સંબધી ટિપ્પણી આપવામાં આવી હતી; પરંતુ એ જ ત્રુટિત પાનાના સંનિપાતના પ્રભેદેના વિષય સાથે સબંધ ધરાવતા કેટલાક શ્લેાકેા વરસમુચ્ચયમાં કશ્યપના નામે ટાંકેલા જોવામાં આવે છે. તેમ જ આ છાપેલ પુસ્તકના આગળ-પાછળનાં पानां ६७१,१७२,६७३ मां ने छे, ते प આ જ્વરસમુચ્ચયમાં મળતા આવે છે, તેથી તેની વચ્ચે મૂકવા યોગ્ય લુપ્ત શ્લોકેામાં કેટલાક ત્યાં ટુકડે ટુકડે અનુક્રમે મળેલા છે. ત્યાં વચ્ચે વિલુપ્ત થયેલા અંશમાં ઉમેરવા યોગ્ય ક્ષેાકેા આ પ્રમાણે છેઃ तस्य शीतज्वरो निद्रा क्षुत्तृष्णा पार्श्वसंग्रहः । शिरोहृदयमन्यानां गौरवं पार्श्वपीडनम् । उदरं दह्यते चास्य किंचिद्गुडगुडायते ॥ संनिपातः स विज्ञेयो मकरीति सुदारुणः । तस्य तृष्णाज्वरग्लानिपार्श्वरुग्दृष्टिसंक्षयाः ॥ पिण्डिकोद्वेष्टनं दाह उरुसादो बलक्षयः । सरक्तं चास्य विण्मूत्रं शूलं निद्राविपर्ययः ॥ विद्यते गुदश्चास्य वस्तिश्च परिकृष्यते । आयम्यते भक्ष्यते च हिक्कति प्रलपत्यपि ॥ मूर्च्छते स्फुरते रौति नाम्ना विस्फोटको मतः ॥

Loading...

Page Navigation
1 ... 1029 1030 1031 1032 1033 1034