Book Title: Kasaypahudam Part 13
Author(s): Gundharacharya, Fulchandra Jain Shastri, Kailashchandra Shastri
Publisher: Bharatvarshiya Digambar Jain Sangh
View full book text ________________
३४६
जयधवलासहिदे कसायपाहुडे तदो अण्णो दिदिबंधो णामा-गोदाणं थोवो। इदरेसिं चदुण्हं णि कम्माणं हिदिबंधो असंखेजगुणो। मोहणीयस्स हिदिबंधो असंखेजगुणो। एदेण कमेण हिदिबंधसहस्साणि बहूणि गदाणि । 'तदो अण्णो हिदिबंधो णामा-गोदाणं थोवो। मोहणीयस्स विदिबंधो असंखेजगुणो । णाणावरणीय दंसणावरणीय-वेदणीय-अंतराइयाणं हिदिबंधो असंखेजगुणो। एकसराहेण मोहणीयस्स हिदिबंधो णाणावरणादिहिदिबंधादो हेह्रदो जादो असंखेजगुणहीणो च । पत्थि अण्णो वियप्पो। जाव मोहणीयस्स हिदिबंधो उवरि आसी ताव असंखेजगुणो आसी । असंखेजगुणादो असंखेजगुणहीणो जादो। तँदो जो एसो ट्ठिदिबंधो णामा-गोदाणं थोवो । मोहणीयस्स हिदिबंधो असंखेजगुणो । इदरेसिं चदुण्हं पि कम्माणं हिदिबंधो तुल्लो असंखेजगुणो।
एदेण अप्पाबहुअविहिणा हिदिबंधसहस्साणि जाधे बहूणि गदाणि । तदो अण्णो हिदिबंधो एक्कसराहेण मोहणीयस्स थोवो। णामा-गोदाणमसंखेजगुणो। इदरेसिं चदुण्हं पि कम्माणं तुल्लो असंखेजगुणो। एदेण कमेण संखेजाणि हिदिबंधसहस्साणि बहूणि गदाणि।
तदो अण्णो हिदिबंधो। एक्कसराहेण मोहणीयस्स हिदिबंधो थोवो। णामा-गोदाणं पि कम्माणं हिदिबंधो तुल्लो असंखेजगुणो। णाणावरणीय-दसणावरणीय-अंतराइयाणं तिण्हं पि कम्माणं हिदिबंधो तुल्लो असंखेजगुणो। वेदणीयस्स हिदिबंधो असंखेजगुणो। "तिण्हं पि कम्माणं ट्ठिदिबंधस्स वेदणीयस्स ट्ठिदिबंधादो ओसरंतस्स णत्थि वियप्पो संखेज. गुणहीणो वा विसेसहीणो वा, एक्कसराहेण असंखेजगुणहीणो। एदेण अप्पाबहुअविहिणा संखेज़ाणि हिदिबंधसहस्साणि बहूणि गदाणि ।
... 'दो अण्णो द्विदिबंधो । एक्कसराहेण मोहणीयस्स हिदिबंधो थोवो। णाणावरणीयदसणावरणीय-अंतराइयाणं तिण्हं पि कम्माणं हिदिबंधो तुल्लो असंखेज्जगुणो। णामा-गोदाणं ट्ठिदिबंधो असंखेजगुणो । वेदणीयस्स हिदिबंधो विसेसाहिओ। एत्थ वि णत्थि वियप्पो । तिण्हं पि कम्माणं हिदिबंधो णामा-गोदाणं हिदिबंधादो हेह्रदो जायमाणो एक्कसराहेण असंखेजगुणहीणो जादो। वेदणीयस्स हिदिबंधो ताधे चेव णामा-गोदाणं हिदिबंधादो विसेसाहिओ जादो । एदेण अप्पाबहुअविहिणा संखेज्जाणि हिदिबंधसहस्साणि कादण जाणि पुण कम्माणि बज्झंति. ताणि पलिदोवमस्स असंखेजदिभागो। 'तदो असंखेजाणं समयपबद्धाणमुदीरणा च । तदो संखेजेसु हिदिबंधसहस्सेसु गदेसु मणपज्जवणाणावरणीय-दोणंतराइयाणमणुभागो बंधेण देसघादी होइ ।
_तदो संखेजेसु हिदिबंधेसु गदेसु ओहिणाणावरणीयं ओहिदसणावरणीयं लाभंतराइयं च बंधेण देसघादि करेदि । तदो संखेजेसु हिदिबंधेसु गदेसु सुदणाणावरणीयं अचक्खुदसणावरणीयं भोगताराइयं च बंधेण देसघादि करेदि । तदो संखेजेसु हिदिबंधेसु गदेसु चक्खुदसणावरणीयं बंधेण देसघादि करेदि । तदो संखेजेसु हिदिबंधेसु गदेसु आभिणिबोहियणाणावरणीयं परिभोगंतराइयं च बंधेण देसघादिं करेदि ।
तदो संखेज्जेसु हिदिबंधेसु गदेसु वीरियंतराइयं बंधेण देसघादि करेदि । एदेसिं कम्माणमखवगो अणुवसामगो सम्वो सव्वधादि बंधदि । एदेसु कम्मेसु देसघादीसु जादेसु
(१) पृ. २४२। (२) पृ. २४३ । (३) पृ. २४४ । (४) पृ. २४५। (५) पृ. २४६ । (७) पृ. २४७ । (७) पृ. २४८ । (८) पृ. २४९ । (९) पृ. २५० । (१०) पृ. २५१ । (११) पृ. २५२ ।
Loading... Page Navigation 1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402