Book Title: Karhetak Parshwanath Stotram
Author(s): Munichandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 1
________________ सोमतिलकसूरिविरचितं करहेटकपार्श्वनाथस्तोत्रम् -सं. विजयमुनिचन्द्रसू तपागच्छीय आचार्यश्रीसोमतिलकसूरिजीए रचेल आ स्तोत्र एक प्राचीन फुटक पानां धरावती प्रतिमांथी प्राप्त थयुं छे. प्रतिनी लखावट जोतां ते संभवतः १६मा शतकन होवानुं लागे छे. आ स्तोत्र अप्रगट होवाथी अत्रे प्रकाशनार्थे प्रस्तुत छे. ॥१॥ ||२|| ॥२॥ स्वामिन् ! नमनर-सुरा-ऽसुरमौलिमौलिरत्नप्रभापटलपाटलितांऽहिपद्म ! । पार्श्वप्रभो ! भुवनभासनभास्कर ! त्वामानौम्यमानबहुमानमहं महेश ! श्रीअश्वसेननरनाथकुलावतंस ! वामावरोदरसरोवरराजहंस ! । भव्याऽङ्गिमानसमहार्णवपूर्णचन्द्र ! कस्त्वां न नौति जिननायक ! वीततन्द्रः विश्वत्रयातिहरणप्रवणप्रवीण ! विश्वत्रयीमथनमन्मथभावहीन ! । विश्वत्रयीसकलमङ्गलदानदक्ष ! विश्वत्रयोद्धरणधीरसरोरुहाक्ष ! संसारवारिनिधितारणयानपात्र ! त्रायस्व विश्वमखिलं गुणरत्नपात्र ! कीर्तिप्रतापपरितर्जितपुष्पदन्त ! पार्श्वप्रभो ! भुवनभूषणपुष्पदन्त ! देव ! त्वदङ्गमहसा सहसा जितेव , सूर्याङ्गजा जलभरं वहते हतेा । त्रैलोक्यलोकमहितस्य हितस्य सर्वसत्त्वेषु ते कथय को न हि किङ्करोऽस्ति ||३|| ॥४॥ ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3