Book Title: Karhetak Parshwanath Stotram
Author(s): Munichandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229553/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सोमतिलकसूरिविरचितं करहेटकपार्श्वनाथस्तोत्रम् -सं. विजयमुनिचन्द्रसू तपागच्छीय आचार्यश्रीसोमतिलकसूरिजीए रचेल आ स्तोत्र एक प्राचीन फुटक पानां धरावती प्रतिमांथी प्राप्त थयुं छे. प्रतिनी लखावट जोतां ते संभवतः १६मा शतकन होवानुं लागे छे. आ स्तोत्र अप्रगट होवाथी अत्रे प्रकाशनार्थे प्रस्तुत छे. ॥१॥ ||२|| ॥२॥ स्वामिन् ! नमनर-सुरा-ऽसुरमौलिमौलिरत्नप्रभापटलपाटलितांऽहिपद्म ! । पार्श्वप्रभो ! भुवनभासनभास्कर ! त्वामानौम्यमानबहुमानमहं महेश ! श्रीअश्वसेननरनाथकुलावतंस ! वामावरोदरसरोवरराजहंस ! । भव्याऽङ्गिमानसमहार्णवपूर्णचन्द्र ! कस्त्वां न नौति जिननायक ! वीततन्द्रः विश्वत्रयातिहरणप्रवणप्रवीण ! विश्वत्रयीमथनमन्मथभावहीन ! । विश्वत्रयीसकलमङ्गलदानदक्ष ! विश्वत्रयोद्धरणधीरसरोरुहाक्ष ! संसारवारिनिधितारणयानपात्र ! त्रायस्व विश्वमखिलं गुणरत्नपात्र ! कीर्तिप्रतापपरितर्जितपुष्पदन्त ! पार्श्वप्रभो ! भुवनभूषणपुष्पदन्त ! देव ! त्वदङ्गमहसा सहसा जितेव , सूर्याङ्गजा जलभरं वहते हतेा । त्रैलोक्यलोकमहितस्य हितस्य सर्वसत्त्वेषु ते कथय को न हि किङ्करोऽस्ति ||३|| ॥४॥ ॥५॥ Page #2 -------------------------------------------------------------------------- ________________ 43 ॥६॥ ध्यानानलेन भवता भुवनाधिनाथ ! कर्मेन्धनं निधनमाप्यत पार्श्वनाथ ! त्वन्मूनि नागपतिसप्तफणामिषेण तेनेव धूमलहरी लसति प्रकामम् स्वामिन्नशोकतरुरेष जनानशोकान् धर्मं दिशन्निव रवैरलिनां करोति ॥ प्राज्यप्रभावभवनस्य भवादशस्य , सङ्गान के विमतयोऽपि भवन्ति तज्ज्ञाः? ॥७।। मन्ये पुरस्तव विकस्वरपञ्चवर्णजानुप्रमाणकुसुमप्रकरच्छलेन । विश्वाधिपस्य भवतो भयतः स्मरेणाऽऽमुच्यन्त पञ्चविशिखान् सविषादमीश! ॥८॥ दोषाकलङ्कजडताश्रयिण: सुधांशोः , साम्यं कथं भवतु ते वदनस्य देव ! । नित्यं श्रियः कुलगृहस्य हि यस्य गावस्तापं जनस्य शमयन्ति सुधायमानाः १९॥ त्रैलोक्यलोचन ! सुधाञ्जनचारुरूपं , चन्द्रांशुचारुचमरावलीरुत्तरन्ती । मौलेगिरेरिव नदी जलपूरपूर्णा , पार्श्वद्वयेऽपि तव देव ! विभाति शुभ्रा ॥१०॥ भित्त्वा विभो ! नर-सुरा-ऽसुरसंसदोऽसौ , सिंह: सुवर्णमणिनिर्मितमासनं ते । संश्रित्य विज्ञपयतीवं यथा भवाब्धे` नाथ ! तारय पशुं पशुजात्युपेतम् ||११॥ Page #3 -------------------------------------------------------------------------- ________________ 44 सम्भावयामि भवतस्तनुसम्भवेन , भामण्डलेन सितिना जिन ! भासुरेण / पूर्ण नभस्तलमिदं सकलं यदीति , नो तत्कथं मरकताभमिदं बभूव // 12 // व्योमस्थितरित्रदशदुन्दुभिरेष हृद्यः , पुंसां नदनिति विभो वदतीव नित्यम् / भो भो ! जगत्त्रयपतिर्जगदर्थवेदी , नाऽतः परोऽस्ति भुवने तदमुं श्रयध्वम् // 13 // लोकत्रयैकतिलकं प्रणमन्त्यमुं ये , ते कीर्तिकेवलशिवत्रयमाश्रयन्ते / कुन्देन्दुसुन्दरतरं त्रिजगज्जनानां , छत्रत्रयं तव निवेदयतीव देव ! ||14|| कुन्दावदातयशसं भगवन् ! भवन्तं , भिन्नेन्द्रनीलमणिनिर्मलकायकान्तिम् / कारुण्यपुण्यहृदयं हृदि यो बिभर्ति , यान्ति क्षणेन विपदः क्षयमीश ! तस्य // 15 // इति श्रीमत्पार्श्वक्षितिवलयविख्यातकरहे- / टकस्याऽलङ्कार ! त्रिभुवनपते ! नम्रशिरसाम् / सभावं स्तोतॄणां विदलय महामोहपटलं , घनं कर्मवातं हर वितर निर्वाणपदवीम् // 16 / / पूज्यभट्टारकप्रभुश्रीसोमतिलकसूरिविरचितं करहेटकमण्डनश्रीपार्श्वनाथस्तोत्रम् / /