Book Title: Kapardi Yaksharaj Stotra Author(s): Amrut Patel Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf View full book textPage 2
________________ ૧પ૯ Vol. III - 1997-2002 भंत्रीश्वर स्तुपाक्ष प्रक्षीत.... श्रीकपर्दियक्षराजस्तोत्रम् (वसन्ततिलकावृत्तम्) श्रीमद्युगादिजिनपूजनबद्धकक्ष: प्रत्यूहभीतभुवनाभयदानदक्षः ॥ प्रौढप्रभावविहिताऽखिलसङ्घरक्षः शत्रुञ्जये विजयतां स कपर्दियक्षः ॥१॥ दारिद्रयरौद्रतम-संतमसं समन्ता नो तस्य वेश्मनि कृतस्मयमभ्युदेति ॥ यक्षं कपर्दिनमदुर्दिनभानुमन्त मन्तःस्फुरन्तमनिशं प्रसमीक्षते यः ॥२॥ चिन्तामणि न गणयामि न कल्पयामि कल्पद्रुमं मनसि कामगवे न वीक्षे ॥ ध्यायामि नो निधिमधीतगुणातिरेक मेकं कपर्दिनमनुक्षणमेव सेवे ॥३॥ काले कलौ कवलयत्यपि देवशक्ति व्यक्तं प्रभावविभवस्तव यक्षराज ! | सन्तापयत्यपि महीमिह घर्मकाले ध्वंशेत शैत्यमहिमा न हिमाचलस्य ||४|| यस्यार्चनारसमये समये विसर्पत् कालागुरुस्फुरितधूमतमच्छलेन ॥ नश्यन्ति भक्तजनता दुरितानि तानि तं श्रीकपर्दिनमहर्दिनमाश्रितोऽस्मि ॥५॥ व्यालादि न क्रमति तीर्थपथा(पथेऽ)धिपेऽस्मिन् पाथोनिधौ घनविपल्लहरीपरीते ।। यात्रोत्सवं मनसिकृत्य कर्पदियक्षं त्वां कर्णधारमवधारयति जनोऽयम् ॥६॥ त्वं निर्धने निरवधिनिधिरेव साक्षात् त्वं क्षीरचक्षुषि गतक्षुतमेव चक्षुः ॥ त्वं रोगि[णि] स्फुटगुणं प्रगुणत्वमेव त्वं दुःखिते सुखमखण्डितमेव देव ! ॥७॥ दुष्कर्मधर्ममथनी विनिपातजात चेतोविकारजरजःप्रशमप्रगल्भा ॥ उल्लासनाय जिनशासनकाननस्य पीयूषवृष्टिरियमस्तु कपर्दिदृष्टिः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4