Book Title: Kamma Battisi
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ ३६ अनुसंधान-२१ बीयं दंसणा(ण)वरणं नव पयडीउ व कमेण नायव्वा । पत्तेयं अयराणं कोडाकोडी य तीसा य ॥३॥ वेयणीयं तह तीयं सायमसायं च हु दुन्नि पयडीणं । तीसं कोडाकोडी पयडि-ठिइ तीयकम्मस्स ॥४॥ मोहणीयं पि चउत्थं अट्ठावीसं च होइ पयडीउ । मिच्छत्त- मीस-सम्म कोडाकोडी य सत्तिरियं ॥५।। सोलसविहा कसाया चत्तालीसं कोडाकोडीओ । हास-रय(ई) दस नेयं सेसा चत्तारि वीसा य ॥६|| पुं-इत्थि-नपुंसवेया दस-पनरस-वीसं कोडाकोडी उ । पयडीय अट्ठवीसं पुण एवं भणियं समासेण |७|| पंचम आउ चउव्वि(वि)हं नारय-सुर सागराण तित्तीसा । तिरिय-मणुआ तिपल्लिय-ठिइकालं चउविहा भणिया 11८11 छटुं च नामकम्मं सयअहियं तिन्नि य पडियं (तिन्नि पयडियं) कहियं । नरय-तिरिगइ वीसं दस देवा पनरस मणुयगइ ॥९॥ एगिदियजाई वीसं बि-ति-चउ अट्ठारसं च परिमाणं । पंचिंदिजाइ वीसं उरलविउब्विय वीसं च ॥१०॥ आहार तणू इक्कं तेजस-कम्मे य वीसगं होइ । अंगोवंग उरालिय विउव्वी(व्वि)य वीसं संथुणियं ॥११॥ आहार अंग इक्किं अह पनरस बंधणाणि वुच्छामि । ओरालि(य)-ओरालिय ओरालिय-तेयबंधं तु ॥१२।। उराल-कम्मणबंधण उरालिय-तेयस-कम्मण [बंध] च । उच्छं वेउव्वि-वेउनिय वेउव्विय-तेयसबंधं च ॥१३॥ विउव्वियकम्मबंधण विउव्वितेयसकम्मणं भणियं । अटु एस(सिं) ठिइकाल(लो) कोड़ाकोडी य वीसा य |१४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4