Book Title: Kalpasutra Lekhan Prashasti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ मार्च 2009 25 तीर्थयात्रासु सङ्घार्चा-जैनधर्मप्रभावनाः / कुर्वन् विराजते श्रेष्ठी, हरिराजो निरन्तरम् // 25 // इतश्च श्रीवर्द्धमानांहिसरोजहंसः, श्रीमत्सुधर्मागणभृद्वतंसः / तदन्वये श्रीहरिभद्रसूरिः, प्रभापराभूतसुपर्वसूरिः // 26 // शासनोद्योतकर्तार, श्रीउद्योतनसूरयः / श्रीवर्द्धमानसूरीन्द्राः, वर्द्धमानगुणाधिकाः // 27 // यैः श्रीपत्तननगरे, प्राप्तं श्री खरतराख्यवरबिरुदम् / दुर्लभभूपतितस्ते, जेजु-जैनेश्वराचार्याः // 28 // निध्यङ्गवृत्तिमिषतः, प्रादुर्विहितानि नवनिधानानि / श्रीमदभयदेवायें:, जिनचन्द्रपदाम्बुजादित्यैः // 29 / / सर्वसूरिशिरोरत्नै-बभूवे जिनवल्लभैः / युगप्रधानपदवीशैः, श्रीजिनदत्तसूरिभिः // 30 // ततो जिनेन्दुसूरीन्द्रा, राजपर्षदि हर्षदाः / श्रीजिनपतिसूरीन्द्राः, तदनु श्रीजिनेश्वराः // 31 // श्रीमज्जिनप्रबोधाः, जिनचन्द्रयतीश्वराश्च कुशलकराः / जिनकुशलसूरिगुरवः, श्रीमज्जिनपद्मसूरिवराः // 32 / / लब्धाब्धयः श्रीजिनलब्धिसूरयः श्रीजैनचन्द्रादिमसूरिसूरयः / जिनोदयाः सर्वजनोदये क्षमाः, तदन्वये श्रीजिनराजसूरयः // 33 // तदीय पट्टार्णवपूर्णिमेन्दवो, विराजि तेजोजितभास्करांशवः / विद्यागुणै रञ्जितसर्वसूरयो, जयन्त्वमी श्रीजिनभद्रसूरयः // 34 // तेषां गुरूणामुपदेशमाप्य सत्पुत्रयुक्तो हरिराजदक्षः / अलीलिखच्चागमलक्षपूर्व, सुवर्णवर्णं वरकल्पशास्त्रम् // 35 / / निध्यन्तरिक्षपक्षाब्दे (1509), लेखितं कल्पपुस्तकम् / विबुधैर्वाच्यमानं तदाचन्द्रं जयताच्चिरम् // 36 // पं. मुनिसोमगणिना प्रशस्तिकृतोऽस्ति मङ्गलम् // C/o. प्राकृत भारती अकादमी 13-A. मेन मालवीय नगर, जयपुर 301017 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9