________________
INTRODUCTION
three pādas of the seventh chapter which are a discussion as to the nature, number and classification of the deities.'
Yāska's commentary not being exhaustive, Deva rāja Yajvan, son of Yajñes va ra, native of a suburb of Range sap uri' in Da ks in a p a t ha, 3 wrote another commentary on the Nighantu between the twelfth and the thirteenth centuries of the Christian era. He quotes from Bhoja (1018--1060)* and Ksirasvamin' (beginning of the 12th century A.C. See $4, para. 1, below) and, apparently, is not aware of Sāyaṇa's commentaries on the Vedas or Durgācarya's commentary on the Nirruleta.'
It is not known when Durgācārya wrote his commentary on the Nirukta. In the colophons he is styled Bhagavat and Jambūmārgāśramavāsin (living in Jambumārgāśrama).' Probably he flourished between Devarāja and Sāyaṇa. A ___1 Cr. माहाभाग्याद् देवताया एक आत्मा बहुधा स्तूयते, एक स्यात्ननोऽन्ये देवाः प्रत्यङ्गानि भविन्त etc., ibid., VII. 11. 4. • आभक्तारं ऋतूनामवनिसुखकरप्रक्रियानुक्रियायै
तातं यज्ञश्वराख्यं प्रतिहतमसंत ज्ञानभास्वन्मयूखः । etc. Introductory vs. b. यज्वा रगेशपुरीपर्यन्तग्रामवास्तव्यः । विरचयति देवराजो नैघण्टुककाण्डनिर्वचनम् ॥ bid., vs. 6.
' निगमश्च दक्षिणापथवासिभिरधीतेषु वेदेषु परिदृश्यमानस्तत्तद्भाष्याणि निरीक्ष्य तत्र तत्र प्रदर्श्यते । Jivananda's ed., pp. 34.
* भोजराजीयं व्याकरणं bid., p. 3, 1.19. __' कुल्याल्पा कृत्रिमा सरिद् (Am. I. 9. 34) इत्यत्र क्षीरस्वामिनो व्याख्या ibid., p. 116, 1. 17. __ He mentions quite a lot of authorities, e.g., निर्वचनञ्च निरुक्तं, स्कन्दस्वामिकृतां निरुक्तटीकां, स्कन्दस्वामि-भवस्वामि-राहदेव-श्रीनिवास-माधवदेव-उवटभट्टभास्कर-मिश्र-भरतस्वाम्यादिविरचितानि वेदभाष्याणि, पाणिनीयं व्याकरणं, विशेषत उणादि तवृत्ति, क्षीरस्वाम्यनन्ताचार्यादिकृतां निघण्टु व्याख्या, भोजराजीयं व्याकरणं, कमलनयनीयनिखिलपदसंस्कारांश्च निरीक्ष्य क्रियते । bid., p. 3, 1. 14-20.
'.g., इति श्रीजम्बूमार्गाश्रमवासिन आचार्यभगवदुर्गस्य कृतौ एकादशोऽध्यायः समाप्तः।