Book Title: Kalpa Vyakhyan Mandani Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ March-2004 21 "ये मज्जन्ति न मज्जयन्ति च परांस्ते प्रस्तरा दुस्तरा वाद्धौँ वीर ! तरन्ति वानरभटानु(उ)त्तारयन्ति(न्ते) परान् । नावा ग्रामगुणा न वारिधिगुणा नो वानराणां गुणाः स्फूर्जदाशरथेः प्रभावमहिमा सोऽयं समुज्जृम्भते !" शास्त्रमाहि एकांतपक्षि अनि प्रत्यक्षानुमानि करी पाषाण बूडई अनइ अनेरारई बोलई । पाषाण ए गुण । एस्या महामोटा पाषाण श्रीरामदेवतणे वानरे समुद्रमाहि मूंक्या हूंता तरई । सेतुबंध प्रत्यक्ष आज लगी दीसई सांभलीइं । तेउ ते पाषाणतणउ को गुण न जाणिवउ, समुद्रतणउ को गुण न जाणिवउ, अथवा वानरतणउ को गुण न जाणिवउ । ते गुण श्रीरामदेवतणुं भाग्यनु जाणिवउं । तिम हुं पाषाणसिरीखु महामूर्ख जड हूंतउ एह श्रीकल्पसूत्रतणी वाचना करउं, ते माहरु को गुण न जाणिवउ, सभा शालातणउ को गुण न जाणिवउ। ते गुण सद्गुरु अनइ श्रीसंघतणउ जाणिवउ । तउ ते सगुरु अनइ श्रीसंघतणइ प्रसादि एह श्रीकल्पसूत्रतणी वाचना करउं । अनइ इणइं स्थानकि ईणई क्षेत्रि अनेकि गणधर, संपूर्ण श्रुतधर महाव्याख्यानी नवरसावतार व्याख्याण करणहार, तेहइ वखाण करई, श्रीकल्पसूत्रतणी वाचना करइं । अनइ हूंइ ते श्रीकल्पसूत्रतणी वाचना करउं । __ "टोलो रुलो रुलंतो अहीयं विन्नाणनाणपरिहीणो । दिव्वव वंदणिज्जो कीउ(ओ) गुरुसुत्तहारेण ॥" जिम टोल पाषाण रुलतउ हूंतउ, ज्ञानविवर्जित हूंतउ आणिउ । तेहतणी प्रतिमा कीधी । गुरु तणे वचने श्रीसंघि विधिमार्गि प्रतिष्ठित कीधी हूंती देवतणी प्रतिमा हुई । सविडं रहई माननीय । तिम हूं संघतणइं प्रसादि माननीय हुइसु । जिमतिम गुरुआतणे स्थानकि कांई एक वचनमात्र बोलिउं ते श्रृंगारभूत प्रवर्तइ । "सर्वत्र महतां नामोच्चाराद् भवति गौरवम् । लभते भव्यभोज्यानि शुको राम इति ब्रुवन् ॥". सर्वत्र-सघलइ गुरुआतणा नामोच्चार मांगलिक्य तणइ अर्थि संपजइ । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14