Book Title: Jyotish Prashna Falganana
Author(s): Dayashankar Upadhyay
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 46
________________ 80 ज्यौतिषप्रश्न फलगणना गर्भे जीवस्य रोगः स्यान्नष्टं च बाह्यभे तथा । क्रय चिन्तनवेलायां मूळमायाति गर्मभे ॥ २६ ॥ माझे तु द्विगुणं वृद्धिर्द्वारे मूलस्य नाशनम् । रोगचिन्तनवेलायां गर्भे रोगो विनिर्दिशेत् ॥ २७ ॥ बाझे विचिन्तयेन्मुक्ति द्वारभे मरणं ध्रुवम् । प्रभुचिन्तनवेलायां द्वार शीघ्रदर्शनम् ॥ २८ ॥ गर्भे रोग विजानीयात् नष्टं चैव तु बाह्यभे । वृष्टिचिन्तनवेलायां द्वारे नीरं च वर्षति ॥ २९ ॥ गर्मे चैव अनावृष्टिर्षा चैव तुषारकम् । स्थैर्य प्रश्नस्य वेलायां द्वारभे तु स्थिरा मवेत् ॥ ३० ॥ बाह्ये षण्मासमात्रे तु गर्भे भेदः पृथक् पृथक् ॥ उपर्युक्त श्लोकों का सार वा मूकादि प्रश्नों का चक्र १,४,७,१० द्वारसंज्ञकलग्न विषय - गर्भसंज्ञकलग्न ( द्विस्वभाव ) मुष्टिचिन्तन दाहिनी रस गर्भ वर्ण १० अंश तक लाल २० अंश तक श्वेत ३० लाल दशा विद्या गृहचिन्ता युव जीत-हार नमकीन, जीव गोल क्षार, धातु, गर्भ कन्या अल्पायु विद्याप्राप्ति जय अल्पयुद्ध तुमुलयुद्ध रोगी नाश (चर ) दाहिनी शुभ सन्धि पराजय चौकोर बाह्यसंज्ञकलग्न ( स्थिर ) बायीं com १० अंश तक लाल २० अंश तक काला ३० अंश तक चितकबरा मीठ, मूल तिकोना पुत्र आयुवृद्धि विस्मृति रोग युद्ध जीत http://www.ApniHindi.com

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53