Book Title: Jatasinh Nandi ka Varangcharit aur uski Parampara Author(s): Sagarmal Jain Publisher: Z_Shwetambar_Sthanakvasi_Jain_Sabha_Hirak_Jayanti_Granth_012052.pdf View full book textPage 6
________________ ६९८ जैन विद्या के आयाम खण्ड-६ सामाइयं च उववासपोसहो अति हिंसविभागो य । ३३. आवसधे वा अप्पाउग्गे जो वा मट्टिओ हिरिमं । अन्तेसमाहिमरणं, सिक्खासु वयाइं चत्तारि ।।११५।। मिच्छजणे सजणे वा तस्स होज्ज अववादियं लिंगं ।।७८।। - पउमचरिय, उद्देशक १४। आगे इसकी टीका देखें- 'अपवादिकलिंग'-सलेच लिंग' भगवती २७. पंचेवणुव्वायाइं गुणव्वयाई हवंति तह तिण्णि । आराधना यानी अपराजित टीका, पृ० ११४ सिक्खावय चत्तारि य संजमचरणं च सायारं ।। ३४. हेमन्तकाले धृतिबद्धकक्षा दिगम्बरा ह्यभ्रवकाशयोगाः ।। थूले तसकायवहे थूले मोसे अदत्तथूले य । - वराङ्गचरित, ३०/३२ परिहरो परमहिला परिग्गहारंभ परिमाणं ।। ३५. निरस्तभूषाः कृतकेशलोचा: । -वही, ३०/२ दिसिविदिसिमाण पढम अणत्थदंडस्स वज्जणं विदियं । ३६. विशीर्णवस्त्रावृतगात्रयष्टयस्ता: काष्ठमात्रप्रतिमा बभूवुः । भोगोपभोगपरिमा, इयमेव गुणव्वया तिण्णि । - वही, ३१/१३ सामाइयं च पढमं विदियं च तहेव पोसहं भणियं । ३७. (अ) इत्थीसु ण पावया भणिया- सूत्रप्राभृत, २५ तइयं च अतिहिपुज्जं चउत्थ सल्लेहणा अंते ।। (ब) दंसणणांण चरित्ते महिलावग्गम्मि देहि वि वीसट्ठो। - चरित्तपाहुड, गाथा २३-२६ पासत्थ वि हु णियट्ठो भाव विणट्ठो ण सो समणो । २८. दश प्रकारा भवनाधिपानां ते व्यन्तरास्त्वष्टविधा भवन्ति । - लिंगपाहुड, २० ज्योतिर्गणाश्चापि दशार्धभेदा द्विषट्प्रकाराः खलु कल्पवासाः ।। ३८. (अ) नरेन्द्रपत्न्यः श्रुतिशीलभूषा .......प्रतिपन्नदीक्षास्तदा बभूवुः - वराङ्गचरित, ९/२ परिपूर्णकामाः ॥३१/१।। दीक्षाधिराज्यश्रियमभ्युपेता ....॥३१/२।। २९. सीधर्मकल्पः प्रथमोपदिष्ट ऐशानकल्पश्च पुनर्द्वितीयः । (ब) नरवरवनिता मिच्य साध्वीशमुपययुः स्वपुराणि भूमिपालाः ॥२९/९९॥ सनत्कुमारो द्युतिमांस्तृतीयो माहेन्द्रकल्पश्च चतुर्थ उक्तः ।। (स) व्रतानि शीलान्यमृतोपमानि ........३१/४।। ब्राह्यं पुनः पञ्चममाहुरास्तेि लान्तवं षष्ठमुदाहरन्ति । (द) महेन्द्रपत्न्यः श्रमणत्वमाप्य ...........॥३१/११३।। स सप्तमः शुक्र इति प्ररुढः कल्प: सहस्रार इतोइष्टमस्तु ।। ३९. तपोधनानाममितप्रभावा गणाग्रणी संयमनायका सा । यमानतं तन्त्रवमं वदन्ति स प्राणतो यो दशमस्तु वर्ण्यः । -वराङ्गचरित, ३१/६ एकादशं त्वारणमामनन्ति तमारणं द्वादशमच्युतान्तम् ।। ४०. आहारदानं मुनिपुङ्गवेभ्यो, वस्त्रान्नदानं श्रमणार्यिकाभ्यः । - वराङ्गचरित, ९/७-८-९ किमिच्छदानं खलु दुर्गतेभ्यो दत्वाकृतार्थों नृपतिर्बभूव ।। ३०. दशाष्टपञ्चद्वादशविकल्पा: कल्पोपपन्नपर्यन्ताः । ___ -वही, २३/९२ -तत्त्वार्थसूत्र (विवेचक- पं० फूलचंद्रशास्त्री) ४/३, पृ० ११८ ४१. (अ) ..... आपवादिक लिंग सचेललिंग ..... । देखें - ४/१९ में १६ कल्पों का निर्देश है । - भगवती आराधना, टीका, पृ० ११४ ३१. वारस कप्पा केई केई सोलस वदंति आइरिया ।।११५॥ (ब) चत्तारिजणां भत्तं उवकप्पेति .........। सोहम्मीसाणसणक्कुमारमाहिंदबम्हलंतवया। चत्तारिजणा रक्खन्ति दवियमवकप्पियं तयं तेहिं । महसुक्कसहस्सारा आणदपाणदयआरणच्चुदया ॥१२०।। -भगवती आराधना, ६६१ एवं ६६३ - तिलोयपण्णत्ती, आठवां अधिकार । ४२. क्रियाविशेषाद्रव्यवहारमात्राद्दयाभिरक्षाकृषिशिल्पभेदात् । ३२. ततो हि गत्वा श्रमणार्जिकानां समीपमभ्येत्य कृतापचारा: । शिष्टाश्च वर्णाश्चतुरो वदन्ति न चान्यथा वर्णचतुष्टयं स्यात् ।। विविक्तदेशे विगतानुरागा जहुर्वराङ्गयों वर भूषणानि ।।९३॥ - वराङ्गचरित, २५/११ गुणांश्च शीलानि तपांसि चैव प्रबुद्धतत्त्वाः सितशुभ्रवस्त्राः। ४३. ज्ञानं च न ब्रह्म यतो निकृष्टः शूद्राऽपि वेदाध्ययनं करोति ।।४२।। संगृह्य सम्यावरभूषणानि जिनेन्द्रमार्गाभिरता बभूवः ।।९४।। विद्याक्रियाचारुगुणैः प्रहीणो न जातिमात्रेण भवेत्स विप्रः। - वराङ्गचरित २९,९३,९४ ज्ञानेन शीलेन गुणेन युक्तं तं ब्राह्मणं ब्रह्मविदो वदन्ति ॥४३।। व्यासो वसिष्ठः कमठश्च कण्ठः शक्त्युद् द्रोणपराशरौ च । आचारवन्तस्तपसाभियुक्ता ब्रह्मत्वमायुः प्रतिसंपदाभिः ।।४४।। - वही, सर्ग २५ । 77 . 1 For Private & Personal Use Only Jain Education International www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7