Book Title: Jain Vivah Vidhi
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 52
________________ (४२) अमुकगोत्राया इयत्प्रवरायाः, अमुकज्ञातीयायाः, अमुकान्वयोत्पन्नायाः, श्रीजैनधर्मांतर्गत (श्वेतांबरीय) अमुकगच्छानुसारिण्याः, सौभाग्यवती श्रीअमुकनाम्नी माता तस्याः पुत्री, अमुकनाम्नी कन्या ।। આ પ્રમાણે ગેત્રોચ્ચાર કર્યા પછી નીચેનો મંત્ર ભણી ગેરે હાથમાં રાખેલા ચેખા વર કન્યાની ઉપર નાખવા. गोत्रोम्यारभत्र "ॐ अहं अमुकगोत्रीयः, इयत्प्रवरः, अमुकज्ञातीयः, अमुकान्वयः, अमुकप्रपौत्रः, अमुकपौत्रः, अमुकपुत्रः । अमुकगोत्रीयः, इयत्प्रवरः, अमुकज्ञातीयः, अमुकान्वयः, अमुकप्रदौहित्रः, अमुकदौहित्रः, अमुकमात्रीयः अमुकनामा वरः। ____ अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकप्रपौत्री, अमुकपौत्री, अमुकपुत्री । अमुकगोत्रीया, इयत्प्रवरा, अमुकज्ञातीया, अमुकान्वया, अमुकप्रदौहित्री, अमुकदौहित्री, अमुकमात्रीया अमुकनाम्नी वर्या । तदेतयोर्यावरयोनिबिडो विवाहसंबंधोऽस्तु । शांतिरस्तु । तुष्टिरस्तु । पुष्टिरस्तु । धृतिरस्तु । बुद्धिरस्तु । धनसंतानवृद्धिरस्तु । अहं ॐ" શેત્રોચ્ચાર કર્યા પછી ગેર આ મંત્ર બેલે છે–ભાવાર્થ એ છે કે, “અમુક ગોત્રના આ વર અને કન્યાનો વિવાહ સંબંધ ઘાટો થાઓ. તેઓને શાંતિ, સુષ્ટિ, પુષ્ટિ, ધૃતિ અને બુદ્ધિ પ્રાપ્ત થાઓ. तेम । तेभने धन संताननी वृद्धि था-मो." . ... Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68