Book Title: Jain_Satyaprakash 1956 07
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीऋषभजिनस्तवनम् रचयिता : पू. पं. श्री धुरंधर विजयजी गणी [ पासशङ्खेश्वरा इत्यादिवत् प्राभातिकरागेण गीयते ] मारुदेवं मुदा श्रयतश्रेयस्कर, श्रेयसे सज्जनाः सर्वकालम्, नाभिकुलदीपकं विश्वदीपं ज्वलज्ज्योतिर्मिदीपितानर्थंजालम् || मारुदेव - १ प्रस्तुतं सुरनराधीश्वरैरीश्वरैः, सुषमयुतदुःषमारस्य प्रान्ते; चिरविरहजात जिनजन्मतः सम्मदः, सम्भूतो ह्यद्भुतो भव्यस्वान्ते ॥ मारुदेवं-२ कालक्रमहा नितः सर्वजनमानसे, व्यानशे विषमसम्मोहवासः; शिक्षणं भक्षणादेः प्रदातुं जगद्भर्भरूपः स्वतोयः प्रभासः || मारुदेव - ३ प्रथम महिपालता सागराष्टादश- कोटिकोटीककालं कुमारी; संस्थिता संवृता स्वामिनं समगुणं वीक्ष्य यद्गुणभरं सुभगनारी ॥ मारुदेवं -४ लालिता पालिता वह्निरसलक्षमित पूर्वकालं रसालाधरित्री; अद्भुतं रूपमवलोक्य मुनिताकुमार्या महीं त्यक्तवान् यश्वरित्री ॥ मारुदेवं - ५ दशघनवत्सरेषु गतेषु सुषुवे मुनिता रमा रम्यबालम् ; केवलं नामतो घामतो निर्जिता - नेकशतभास्करं यद्विशालम् || मारुदेव - ६ मित्रमस्यैव बालस्य जिननामकर्माख्यमुदयावलिकां प्रयातम् ; लोकमालोक्य सम्पूर्णभावं यतः प्रकटितं धर्मतीर्थप्रभातम् || मारुदेव - ७ नरपतिं मुनिपति जिनपति जिनवरं प्रथमभावं गतं भव्यभावम् ; घर्मधुरन्धरं सकलमङ्गलकरं, भयहरं भवनिवारणस्वभावम् ॥ मारुदेव - ८ ele Acharya Shri Kailassagarsuri Gyanmandir [ अनुसंधान पाना २१ भालु ] કાઢિ ગયા એલગદ તળેા એ, નાગાર્જુન વિદ્યા સિદ્ધ; કવિ ઋષભ કહે સિન્ડ્સનને, સમય સાંનિદ્ધ ( सान्निध्य ) शिद्ध ( डीध ) ૫. શ્રી મહાવીર પ્રભુ ચૈત્યવંદન વાંદુ વીરજિણુંદ, મહિયલ જિજ્ઞે મેરુ નચાયા; હરી સમઝાયેા સેય, દેવ જિણ પાચ લગાયા. લિપાણી સમઝેય, નાગ ગતિ સુરની સારી; ચંદનબાલા જેહ, લેઇ માલકા તારી. ઉદાયી અર્જુન અનેક, નર ગૌતમ મેઘકુમાર; ઋષભ વીર વચનથી, બહુ જન પામ્યા પાર. For Private And Personal Use Only 3 3

Loading...

Page Navigation
1 ... 24 25 26 27 28