Book Title: Jain Sandhyavidhi Author(s): Jinsenvijay Publisher: ZZ_Anusandhan View full book textPage 1
________________ जैन सन्ध्याविधि सं. मुनि जिनसेनविजय ब्राह्मण धर्ममां त्रिकाळसंध्या प्रसिद्ध छे. परंतु जैन धर्ममां संध्यापूजा थती होवानुं क्यांय जाणवा के सांभळवा मळ्युं नथी. आम छतां नवाईनी वात ए छे के मोटय चोपडा आकारना सं. १९६४मां लखायेला फुटकर एवां ४ पानां मारा हाथमां आव्यां तो तेमां 'जैन संध्या विधि' तथा 'जैन गायत्री मंत्र' जोवा मळ्यां. अपूर्व लागवाथी ते यथामति संपादित करी अत्रे मूकवामां आवे छे. जैन सन्ध्या अथ श्री जैनसन्ध्या लिख्यते । अथ सन्ध्या उपदेश आचमनं --औँ ह्रीँ सम्यग्दर्शनाय नमः स्वाहा । ॐ ह्रीँ सम्यग्ज्ञानाय नमः स्वाहा | औँ हीँ सम्यक्चारित्राय नमः स्वाहा । इति त्रीन् वारान् आचमनं कृत्वा नेत्रं पवित्रं कुर्यात् ॥ अथ गायत्र लिख्यते सप्तविंशतिउ (रु) च्छ्वासाः संसारोन्मूलनक्षम: (मा:) | एवं पंचनमस्कारो नवधा चिन्तिते सति ॥ नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं ॥ जाप्ये नव उच्छास ॥ अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा । ध्यायेत् पंचनमस्कारं सर्वपापैः प्रमुच्यते ॥ १ ॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् परमात्मानं स बाह्याभ्यन्तरः शुचिः ॥ २ ॥ चौवीस तीर्थंकर नाम लीजै । उपर श्रीऋषभ कहीजे ॥ चोवीसमा श्रीवर्द्धमानाय नमः ॥ औं भूः आँ Jain Education International ओँ भुवः स्वः ओँ जन: ओँ For Private & Personal Use Only तपः औं सत्यं तत् www.jainelibrary.orgPage Navigation
1 2