Book Title: Jain Sandhyavidhi Author(s): Jinsenvijay Publisher: ZZ_Anusandhan Catalog link: https://jainqq.org/explore/229710/1 JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLYPage #1 -------------------------------------------------------------------------- ________________ जैन सन्ध्याविधि सं. मुनि जिनसेनविजय ब्राह्मण धर्ममां त्रिकाळसंध्या प्रसिद्ध छे. परंतु जैन धर्ममां संध्यापूजा थती होवानुं क्यांय जाणवा के सांभळवा मळ्युं नथी. आम छतां नवाईनी वात ए छे के मोटय चोपडा आकारना सं. १९६४मां लखायेला फुटकर एवां ४ पानां मारा हाथमां आव्यां तो तेमां 'जैन संध्या विधि' तथा 'जैन गायत्री मंत्र' जोवा मळ्यां. अपूर्व लागवाथी ते यथामति संपादित करी अत्रे मूकवामां आवे छे. जैन सन्ध्या अथ श्री जैनसन्ध्या लिख्यते । अथ सन्ध्या उपदेश आचमनं --औँ ह्रीँ सम्यग्दर्शनाय नमः स्वाहा । ॐ ह्रीँ सम्यग्ज्ञानाय नमः स्वाहा | औँ हीँ सम्यक्चारित्राय नमः स्वाहा । इति त्रीन् वारान् आचमनं कृत्वा नेत्रं पवित्रं कुर्यात् ॥ अथ गायत्र लिख्यते सप्तविंशतिउ (रु) च्छ्वासाः संसारोन्मूलनक्षम: (मा:) | एवं पंचनमस्कारो नवधा चिन्तिते सति ॥ नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं ॥ जाप्ये नव उच्छास ॥ अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा । ध्यायेत् पंचनमस्कारं सर्वपापैः प्रमुच्यते ॥ १ ॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् परमात्मानं स बाह्याभ्यन्तरः शुचिः ॥ २ ॥ चौवीस तीर्थंकर नाम लीजै । उपर श्रीऋषभ कहीजे ॥ चोवीसमा श्रीवर्द्धमानाय नमः ॥ औं भूः आँ ओँ भुवः स्वः ओँ जन: ओँ तपः औं सत्यं तत् Page #2 -------------------------------------------------------------------------- ________________ अनुसंधान-१७• 167 सवितुः औं भुर्भुवः स्वाहा / असिआउसा अर्हन् देवस्य धीमहि / धियो यो नः प्रचोदयात् // इति // अथ तर्पणमन्त्रः लिख्यते तर्पण(णं) पीठिकामन्त्रैः कुसुमाक्षतचन्दनैः / मिश्राम्बुपूर्णैः पाणिभ्यां कुर्वन्तु परमेष्ठिना(नाम्) // औं हाँ अर्हद्भ्यः स्वाहा, औं ही सिद्धेभ्यः स्वाहा, औं हूँ सूरिभ्यः स्वाहा, औं ह्रौ पाठकेभ्यः स्वाहा, औं ह: सर्वसाधुभ्यः स्वाहा // ___ औं हाँ हाँ हूँ हौं हुः असिआउसा मम सर्व शान्ति कुरु कुरु पुष्टि कुरु कुरु स्वाहा // 1 // इति अथ प्राणायाममन्त्रः - औं भूर्भुवः स्वः असिआउसाऽर्हत्प्राणायामं करोमि स्वाहा // त्रीन् वारान् जपेत् // इति श्रीजैनसन्ध्या सम्पूर्णा //