Book Title: Jain Ras Sangraha Part 01
Author(s): Sagarchandra Maharaj
Publisher: Gokaldas Mangaldas Shah
View full book text
________________
॥ श्लोकः ।।
PUN
(श्वेतपद्मासना देवी, श्वेतपद्मोपशोभिता, a ) श्वेताम्बरधरा देवी, श्वेतगन्धानुलेपना।
अर्चितामुनिभिःसर्वै-ऋषिभिःस्तूयते सदा, (एवं ध्यात्वा सदा देवी,वांछितं लभते नरः॥
R
.
T
उदयशिखरिचंद्राः सद्वचेभोधिचंद्राः
सुकृतकुमुदचंद्रा ध्वांतविध्वंसचंद्राः व कुमतनलिनचंद्राः कीर्तिविख्यातचंद्राः प्रमदजननचंद्राः श्रेयसे पार्श्वचंद्राः
श्रेयसे भ्रातृचंद्राः ॥१॥
॥ स्रग्धरावृत्तम् ॥ श्रीमद्विद्यावतंसाः शमदमसहिता बालभावाद्विरक्ता, ज्ञानाभ्यासे प्रवृता निखिलजनमनोहर्षदाः स्वैर्गुणौघैः । मध्यस्था मान्यवाक्या दलितमदवला भ्रातृचंद्राभिधानास्तारुण्ये तीर्णमोहा निरुपमचरिताः सरिराजा जयन्तु ॥१॥

Page Navigation
1 ... 249 250 251 252