Book Title: Jain Ras Sangraha Part 01
Author(s): Sagarchandra Maharaj
Publisher: Gokaldas Mangaldas Shah

View full book text
Previous | Next

Page 251
________________ ॥ श्लोकः ।। PUN (श्वेतपद्मासना देवी, श्वेतपद्मोपशोभिता, a ) श्वेताम्बरधरा देवी, श्वेतगन्धानुलेपना। अर्चितामुनिभिःसर्वै-ऋषिभिःस्तूयते सदा, (एवं ध्यात्वा सदा देवी,वांछितं लभते नरः॥ R . T उदयशिखरिचंद्राः सद्वचेभोधिचंद्राः सुकृतकुमुदचंद्रा ध्वांतविध्वंसचंद्राः व कुमतनलिनचंद्राः कीर्तिविख्यातचंद्राः प्रमदजननचंद्राः श्रेयसे पार्श्वचंद्राः श्रेयसे भ्रातृचंद्राः ॥१॥ ॥ स्रग्धरावृत्तम् ॥ श्रीमद्विद्यावतंसाः शमदमसहिता बालभावाद्विरक्ता, ज्ञानाभ्यासे प्रवृता निखिलजनमनोहर्षदाः स्वैर्गुणौघैः । मध्यस्था मान्यवाक्या दलितमदवला भ्रातृचंद्राभिधानास्तारुण्ये तीर्णमोहा निरुपमचरिताः सरिराजा जयन्तु ॥१॥

Loading...

Page Navigation
1 ... 249 250 251 252