Book Title: Jain Journal 1974 01
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication
View full book text
________________
JANUARY, 1974
103
18
16 pādali puttammi pure cāņakko nāma vissuo āsi
savvārambhaniatto imgini maranam aha nivanno anuloma puanāe aha sā sattumjao dahai deham sovi taha dajjhamāņo padivanno uttamam attham gutthe paovagao subandhuņā gomae paliviyammi dajjhanto cāņakko padivanno uttamaṁ attham, Samthāraga Paiņņā, gathā, 73-75. pariņiatāeń koi aggi se savvatye padejjāhi pādovagae sanne jaha cāņakkassa ya karise, Maraña Vihi Paiņņā, gāthā, 569. krtvā rājyam cirakālam abhisicyātra tam narań śrutvā jinoditaṁ dharma, hitvā sarva parigraham matipradhāna sādhvante mahāvairāgyasamyutah
dikşām jagrāha canakyo jines vara niveditām 19 cāņak yākhyo munistatra śiş ya pañcaśataih saha
pādopagamanam kịtvā śukla dhyānamupeyivān 20 Canto viïi. 21 Canto viii, śloka 411. 32 Canto viii, sloka 405.
Canto viii, sloka, 458. utpanna pratyayah sādhūn gurun menetha pārthivah
pāşandişu viraktobhuddhișayeşviva yogavit, Canto viii, śloka 435. 25 Upadeśapada, pp. 73-77.
sagarbhafrāvakatvena sadā santosadhārakah na parigraha bhūyastvamanoratham pi vyadhāt Parišişta Parvan,
Canto vii, śloka 21. 27 Ibid, slokas 13, 14, 18. 28 Ibid, Canto viii. 29 Bharat Mukti-ek Adhyayan, by the author, p. 65-66.
28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52