Book Title: Jain Gurjar Sahitya Ratno Part 02
Author(s): Naginbhai Manchubhai Jain Sahityoddharak Fund
Publisher: Naginbhai Manchubhai Jain Sahityoddharak Fund

View full book text
Previous | Next

Page 7
________________ यवीसत्थय-सुत्त [ ' योगस्स ' सूत्र ] [ सिसोगो ] लोगस्स उज्जो भगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तहस्सं, चउवी संपि केवली ॥ १ ॥ [ गाडा ] उसभमजयं च वंदे, संभवमभिणंदणं च सुमई च । पउमपहं सुपासं, जिणं व चंदपहं वदे ॥ २ ॥ सुविहिं च पुष्पदंत, सीअल - सिज्जंस - वासुपूज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लि, वंदे मुणिसुवषयं नमिजिणं च । वंदामि रिनेमि, पासं तह वद्धमाणं च ॥ ४ ॥ एवं मए अभिथुआ. विहुय रय- मला पहीण-जर-मरणा । चवी संपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥ कितिय वंदिय-महिया जे ए लोगस्स उत्तमा सिद्धा । आरुग्गा - बोहि लाभ, समाहिवर मुत्तमं दितु ॥ ६ ॥ चंदे निम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवर गंभीरा, सिद्धा सिद्धि मम दिसंतु ॥ ७ ॥ અથચૌદ રાજલેાકમાં રહેલી સવ વસ્તુઓનું સ્વરૂપ યથાર્થ રીતે પ્રકાશનારા, ધર્મરૂપીતીને પ્રવર્તાવનારા,

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 578