________________
यवीसत्थय-सुत्त
[ ' योगस्स ' सूत्र ] [ सिसोगो ]
लोगस्स उज्जो भगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तहस्सं, चउवी संपि केवली ॥ १ ॥ [ गाडा ]
उसभमजयं च वंदे, संभवमभिणंदणं च सुमई च । पउमपहं सुपासं, जिणं व चंदपहं वदे ॥ २ ॥ सुविहिं च पुष्पदंत, सीअल - सिज्जंस - वासुपूज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लि, वंदे मुणिसुवषयं नमिजिणं च । वंदामि रिनेमि, पासं तह वद्धमाणं च ॥ ४ ॥
एवं मए अभिथुआ. विहुय रय- मला पहीण-जर-मरणा । चवी संपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥ कितिय वंदिय-महिया जे ए लोगस्स उत्तमा सिद्धा । आरुग्गा - बोहि लाभ, समाहिवर मुत्तमं दितु ॥ ६ ॥ चंदे निम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवर गंभीरा, सिद्धा सिद्धि मम दिसंतु ॥ ७ ॥ અથચૌદ રાજલેાકમાં રહેલી સવ વસ્તુઓનું સ્વરૂપ યથાર્થ રીતે પ્રકાશનારા, ધર્મરૂપીતીને પ્રવર્તાવનારા,