Book Title: Jain Dharm me Tirthankar Ek Vivechan
Author(s): Rameshchandra Gupta
Publisher: Z_Vijyanandsuri_Swargarohan_Shatabdi_Granth_012023.pdf

View full book text
Previous | Next

Page 33
________________ ४३. - यतीन्द्रसूरि स्मारक ग्रन्थ : जैन-धर्म ४२. जंबुद्दीवे (णं दीवे) एरवए वासे इमीसे ओसप्पिणीए चउव्वीसं तित्थयरा ४७. जयसेनप्रतिष्ठापाठ ५४५-६४ । होत्था। तं जहां -- ४८. वीसं वि सयले खत्ते सत्तरिसय वरदो।" - त्रिलोकसार ६८१ । चंदाणणं सुचंदं अग्गीसेणं च नंदिसेणं च। कल्पसूत्र २१० । इसिदिण्णं वयहारि वंदिमी सोमचंदं च।। वंदामि जुत्तिसेणं अजियसेणं तहेव सिवसेणं। वही २०५-८१; आवश्यकनियुक्ति १७०, ३८५, ३८७; समवायांग १५७ । बुद्धं च देवसम्म सययं निक्खित्तसत्थं च।। कल्पसूत्रवृत्ति २३६, २३१ (विनय-विजय); आवश्यकचूर्णि भाग १, असंजलं जिणवसहं वंदे यं अणंतयं अमियणाणिं। पृ. १५२-३। उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च।। 'एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि।' अतिपासं च सुपासं देवेसरवंदियं च मरुदेव। - ऋग्वेद २/३३/१५ निव्वाणमयं च धरं खीणदुहं सामकोठं च।। (अ) 'ऋषभो वा पशुनामधिपतिः।' - तांड्य ब्राह्मण १४/२/५ जियरागमग्गिसेणं वंदे खीणरयमग्गिउत्तं च। वोक्कसियपिज्जदोसं वारिसेणं गयं सिद्धि।। (ब) 'ऋषभो वा पशूनां प्रजापतिः'। - शतपथ ब्राह्मण ५/२/५/१० - समवायांग (सं. श्रीमधुकरमुनि) प्रकीर्णक समवाय ६६४ अष्टमे मेरुदेव्यां तु नाभेर्जातं उरुक्रमः। प्रवचनसारोद्धार ७, गा. २८८-२९० दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ।। - भागवत १/३/१३ जयसेनप्रतिष्ठापाठ, ४७०-४९३ नाभेरसावृषभ आस सुदेविसूनुर्यो वै चचार समदृग्जडयोगचर्याम् । जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा यत् पारमहंस्यमृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसङ्ग । भविस्संति। तं जहा - भागवत २/७/१० महापउमे सूरदेवे सूपासे य सयंपभे। देखें- मार्कण्डेयपुराण अध्यायं ५०,३९-४२, कूर्मपुराण अध्याय ४१, सण्वाणुभूई अरहा देवस्सुए य होक्खइ।। ३७-३८, अग्निपुराण, १०,१०-११, वायुपुराण ३३/५०-५२, गरुडपुराण उदए पेढालपुत्ते य पोटिटले सत्तकित्ति य। १, ब्रह्माण्डपुराण १४, ६१ विष्णुपुराण २/१/२७, स्कन्धपुराण मुणिसुव्वए य अरहा सव्वभावविऊ जिणे।। कुमारखण्ड, ३७/५७।। अममे णिक्कसाए य निप्पुलाए य निम्ममे। मुनयो वातरशनाः पिशग्ङा वसते मला। चित्तउत्ते समाही य आगमिस्सेण होक्खइ।। वातस्यानु ब्राजि यन्ति यद्देवासो अविक्षत।। संवरे अणियट्टी य विजए विमले ति य। देवोववाए अरहा अणंतविजए इ य। ऋग्वेद १०/१३६/१ । एए वुत्ता चउव्वीसं भरहे वासम्मि केवली। ५७. ऋग्वेद १०/१०२/६ । आगमिस्सेणं होक्खंति धम्मतित्थस्स देसगा।। श्रीमद्भागवत ५/५/२८-३१ । - समवायांग (सं. श्रीमधुकरमुनि) प्रकीर्णक समवाय ६६७ पद्मपुराण ३/२८८ । जंबुद्दीवे (णं दीवे) एरवए वासे आगमिस्साए उस्सप्पिणीए चउव्वीसं हरिवंशपुराण ९/२०४ । तित्थकरा भविस्संति। तं जहा-- सुमंगले य सिद्धत्थे णिव्वाणे य महाजसे। डॉ. नेमिचन्द्रशास्त्री, तीर्थंकर महावीर और उनकी आचार्य परम्परा (सागर, धम्मज्झए य अरहा आगमिस्साण होक्खई।। १९७४), पृ. १४ । सिरिचंदे पुप्फकेऊ महाचंदे य केवली। हिन्दू-सभ्यता (नई दिल्ली, १९५८) पृ. २३ । सुयसागरे य अरहा आगमिस्साण होक्खई।। द जैन स्तूप - मथुरा, प्रस्तावना पृ. ६ । सिद्धत्थे पुण्णघोसे य महाघोसे य केवली। हिन्दूविश्वकोश, जिल्द १, पृ. ६४ तथा जिल्द ३, पृ. ४०४ । सच्चसेणे य अरहा आगमिस्साण होक्खई।। 'भगवान् ऋषभदेवो योगेश्वरः।' - भागवत ५/५/९ । सूरसेणे य अरहा महासेणे य केवली। 'नानायोगचर्याचरणो भगवान् कैवल्यपति: ऋषभः। - वही ५/५/३५ सव्वाणंदे य अरहा देवउत्ते य होक्खई।। 'योगिकल्पतरूं नौमि देवदेवं वृषध्वजम् ।' - ज्ञानार्णव १/२. सुपासे सुव्वए अरहा अरहे य सुकोसले। 'प्रजापतेः सुतोनाभि तस्यापि आगमुच्यति। अरहा अणंतविजए आगमिस्साण होक्खई।। नाभिनो ऋषभ पुत्रो वै सिद्ध कर्म दृढव्रतः।। विमले उत्तरे अरहा अरहा य महाबले। आर्यमजश्रीमूलकल्प ३९० देणाणंदे य अरहा आगमिस्साण होक्खई।। एए वुत्ता चउव्वीसं एरवयम्मि केवली। नन्दीसूत्र १८ । आगमिस्साण होक्खंति धम्मतित्थस्स देसगा।। ६८. सम. १५७; आवश्यकनियुक्ति ३२३, ३८५, ३८७ । समवायांग (सं. श्रीमधुकरमुनि) प्रकीर्णक समवाय ६७४। ६९. समवायांग, गाथा १०७; आवश्यकनि. ३७८, ३७६ । సాగర తరుగురురురురురురువారం 4 Rదురుశారుగురుశారశాంతసారసాదుసారుసారంగారరసాలో ५५. मुन ६२. ६५. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36