________________
४३.
- यतीन्द्रसूरि स्मारक ग्रन्थ : जैन-धर्म ४२. जंबुद्दीवे (णं दीवे) एरवए वासे इमीसे ओसप्पिणीए चउव्वीसं तित्थयरा ४७. जयसेनप्रतिष्ठापाठ ५४५-६४ । होत्था। तं जहां --
४८. वीसं वि सयले खत्ते सत्तरिसय वरदो।" - त्रिलोकसार ६८१ । चंदाणणं सुचंदं अग्गीसेणं च नंदिसेणं च।
कल्पसूत्र २१० । इसिदिण्णं वयहारि वंदिमी सोमचंदं च।। वंदामि जुत्तिसेणं अजियसेणं तहेव सिवसेणं।
वही २०५-८१; आवश्यकनियुक्ति १७०, ३८५, ३८७; समवायांग १५७ । बुद्धं च देवसम्म सययं निक्खित्तसत्थं च।।
कल्पसूत्रवृत्ति २३६, २३१ (विनय-विजय); आवश्यकचूर्णि भाग १, असंजलं जिणवसहं वंदे यं अणंतयं अमियणाणिं।
पृ. १५२-३। उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च।।
'एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि।' अतिपासं च सुपासं देवेसरवंदियं च मरुदेव।
- ऋग्वेद २/३३/१५ निव्वाणमयं च धरं खीणदुहं सामकोठं च।।
(अ) 'ऋषभो वा पशुनामधिपतिः।' - तांड्य ब्राह्मण १४/२/५ जियरागमग्गिसेणं वंदे खीणरयमग्गिउत्तं च। वोक्कसियपिज्जदोसं वारिसेणं गयं सिद्धि।।
(ब) 'ऋषभो वा पशूनां प्रजापतिः'। - शतपथ ब्राह्मण ५/२/५/१० - समवायांग (सं. श्रीमधुकरमुनि) प्रकीर्णक समवाय ६६४
अष्टमे मेरुदेव्यां तु नाभेर्जातं उरुक्रमः। प्रवचनसारोद्धार ७, गा. २८८-२९०
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ।।
- भागवत १/३/१३ जयसेनप्रतिष्ठापाठ, ४७०-४९३
नाभेरसावृषभ आस सुदेविसूनुर्यो वै चचार समदृग्जडयोगचर्याम् । जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा
यत् पारमहंस्यमृषयः पदमामनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसङ्ग । भविस्संति। तं जहा -
भागवत २/७/१० महापउमे सूरदेवे सूपासे य सयंपभे।
देखें- मार्कण्डेयपुराण अध्यायं ५०,३९-४२, कूर्मपुराण अध्याय ४१, सण्वाणुभूई अरहा देवस्सुए य होक्खइ।।
३७-३८, अग्निपुराण, १०,१०-११, वायुपुराण ३३/५०-५२, गरुडपुराण उदए पेढालपुत्ते य पोटिटले सत्तकित्ति य।
१, ब्रह्माण्डपुराण १४, ६१ विष्णुपुराण २/१/२७, स्कन्धपुराण मुणिसुव्वए य अरहा सव्वभावविऊ जिणे।।
कुमारखण्ड, ३७/५७।। अममे णिक्कसाए य निप्पुलाए य निम्ममे।
मुनयो वातरशनाः पिशग्ङा वसते मला। चित्तउत्ते समाही य आगमिस्सेण होक्खइ।।
वातस्यानु ब्राजि यन्ति यद्देवासो अविक्षत।। संवरे अणियट्टी य विजए विमले ति य। देवोववाए अरहा अणंतविजए इ य।
ऋग्वेद १०/१३६/१ । एए वुत्ता चउव्वीसं भरहे वासम्मि केवली।
५७. ऋग्वेद १०/१०२/६ । आगमिस्सेणं होक्खंति धम्मतित्थस्स देसगा।।
श्रीमद्भागवत ५/५/२८-३१ । - समवायांग (सं. श्रीमधुकरमुनि) प्रकीर्णक समवाय ६६७
पद्मपुराण ३/२८८ । जंबुद्दीवे (णं दीवे) एरवए वासे आगमिस्साए उस्सप्पिणीए चउव्वीसं
हरिवंशपुराण ९/२०४ । तित्थकरा भविस्संति। तं जहा-- सुमंगले य सिद्धत्थे णिव्वाणे य महाजसे।
डॉ. नेमिचन्द्रशास्त्री, तीर्थंकर महावीर और उनकी आचार्य परम्परा (सागर, धम्मज्झए य अरहा आगमिस्साण होक्खई।।
१९७४), पृ. १४ । सिरिचंदे पुप्फकेऊ महाचंदे य केवली।
हिन्दू-सभ्यता (नई दिल्ली, १९५८) पृ. २३ । सुयसागरे य अरहा आगमिस्साण होक्खई।।
द जैन स्तूप - मथुरा, प्रस्तावना पृ. ६ । सिद्धत्थे पुण्णघोसे य महाघोसे य केवली।
हिन्दूविश्वकोश, जिल्द १, पृ. ६४ तथा जिल्द ३, पृ. ४०४ । सच्चसेणे य अरहा आगमिस्साण होक्खई।।
'भगवान् ऋषभदेवो योगेश्वरः।' - भागवत ५/५/९ । सूरसेणे य अरहा महासेणे य केवली।
'नानायोगचर्याचरणो भगवान् कैवल्यपति: ऋषभः। - वही ५/५/३५ सव्वाणंदे य अरहा देवउत्ते य होक्खई।।
'योगिकल्पतरूं नौमि देवदेवं वृषध्वजम् ।' - ज्ञानार्णव १/२. सुपासे सुव्वए अरहा अरहे य सुकोसले।
'प्रजापतेः सुतोनाभि तस्यापि आगमुच्यति। अरहा अणंतविजए आगमिस्साण होक्खई।।
नाभिनो ऋषभ पुत्रो वै सिद्ध कर्म दृढव्रतः।। विमले उत्तरे अरहा अरहा य महाबले।
आर्यमजश्रीमूलकल्प ३९० देणाणंदे य अरहा आगमिस्साण होक्खई।। एए वुत्ता चउव्वीसं एरवयम्मि केवली।
नन्दीसूत्र १८ । आगमिस्साण होक्खंति धम्मतित्थस्स देसगा।।
६८. सम. १५७; आवश्यकनियुक्ति ३२३, ३८५, ३८७ । समवायांग (सं. श्रीमधुकरमुनि) प्रकीर्णक समवाय ६७४।
६९. समवायांग, गाथा १०७; आवश्यकनि. ३७८, ३७६ । సాగర తరుగురురురురురురువారం 4
Rదురుశారుగురుశారశాంతసారసాదుసారుసారంగారరసాలో
५५.
मुन
६२.
६५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org