Book Title: Jain Dharm Vishayak Prashnottara
Author(s): Atmaramji Maharaj, Kulchandravijay
Publisher: Divya Darshan Trust
View full book text
________________
(अथ गुरु प्रशस्तिः) (अनुष्टुप् वृत्तम्- )
:
श्रीमद्वीर जिनेशस्य शिष्य रत्नेषु ह्युत्तमः सुधर्म इति नाम्राऽभूत् पंचमः गण भृतसुधीः अयमेव तपागच्छ महाद्रोर्मूलमुच्चकैः ज्ञेयः पौरस्त्यपट्टस्य भूषणं वाग्विभूषणं परंपरायां तस्यासीत् शासनोत्तेजकः प्रधीः श्रीमद्विजयसिंहाव्हः कर्मठः धर्म कर्मणि तस्य पट्टांबरे चंद्रः विजयः सत्यपूर्वकः अभूत् श्रेष्ठगुणग्रामैः संसेव्यः निखिलैर्जनैः पट्टे तदीयके श्रीमत् कर्पूरविजयाभिधः आसीत् सुयशाः ज्ञान क्रिया पात्रं सदोद्यभः तत्पट्ट वंश मुक्तासु मणिरिवेप्सितप्रदः सिद्धांत हेमनिकषः क्षमा विजय इत्यभूत् जिनोत्तम पद्म रूप कीर्त्ति कस्तूर पूर्वकाः विजयांता क्रमेणैते बभूवुर्बुद्धिसागराः तस्य पट्टाकरे चिंता मणिरिवेप्सितप्रदः मणिविजय नामाऽभूत् धोरेण तपसाकृशः ततोऽभूत् बुद्धि विजय : बुद्धयष्टगुणगुम्फितः प्रस्तुतस्यास्मदीयस्य गच्छवर्यस्य नायकः चक्रे शिष्येण तस्यें जैन प्रश्नोत्तरावली धुक्ता श्रीमदानंद विजयेन सविस्तरा संवत् बाण युगांऽ के दुंः पोषमास्यऽसितछदे, त्रयोदश्यां तिथौ रम्ये वासरे मंगलात्मनि
पल्लवि पार्श्वनाथाऽधिष्ठिते प्रल्हादनेपुरे स्थित्वाऽयं पूर्णतांनीतः ग्रंथः प्रश्नोत्तरात्मकः
Jain Education International
११३
For Private & Personal Use Only
.२
.४
.५
.६
७
९
१०
११
१२
BAG อ
www.jainelibrary.org
Page Navigation
1 ... 127 128 129 130