Book Title: Jain Dharm Vikas Book 01 Ank 10
Author(s): Lakshmichand Premchand Shah
Publisher: Bhogilal Sankalchand Sheth

View full book text
Previous | Next

Page 15
________________ બે પુનમે તા. ક—શાસ્ત્ર અને પરંપરાને અનુસરનારાઓ તે ઉપરનાં વચનથી પૂર્ણિમા અને અમાવાસ્યાના ક્ષયે કે વૃદ્ધિએ તેરસને ક્ષય અને વૃદ્ધિ કરવાના છે. ફક્ત નવીન વર્ગ જ શાસ્ત્ર અને પરંપરાથી વિરૂદ્ધ કરશે, કારણ કે તેમને સન્મુખ બેસીને આમન્ત્રણ આપ્યા છતાં ખુલાસા કરવા પાલવતા નથી. માટે શાસનપણે એવાના શબ્દથી ફસાવું નહિ. જુઠું અને ભરમાવનારા લેખો લખીને ત્રણ ચાર પેપરો બગાડવા કરતાં નવીનએ ઉપરનાં વાકયો અમાન્ય છે એમજ ચેકખું જાહેર કરવું ઠીક મનાશે. १ श्रीआणंदविमलसरिराज्ये—यत् पूर्णिमायाः क्षये वृद्धौ च त्रयोदश्याः, पूर्णिमाऽमावास्ययो वृद्धौ पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवहियमाणाऽऽसीत् , केनचिदुक्त श्रीतातपादाः पूर्वतनीमाराध्यत्वेन प्रसादयन्ति तत्किम् ? इति प्रश्नोत्रोत्तरम्-पूर्णिमाऽमावास्ययो. वृद्धौ औदयिक्योव तिथिराराध्यत्वेन विज्ञेया. पूर्णिमाभिवृद्धौ त्रयोदश्या वृद्धिर्जायते-पूर्णिमावृद्धौ त्रयोदशीवर्द्धनं, पूर्णिमाभिवृद्धौ द्वे त्रयोदश्यौ, अन्यथा गुरुलोकपीठको भविष्यसि इति दिक्. ४ १५७७ सप्तसप्तत्यधिकपंचदशशतमितेऽब्दे वैशाखकृष्णनवम्यां भूमिजवारे, मुनिश्रीरूपविजयेन-यत् पूर्णिमायाः क्षये वृद्धौ च त्रयोदश्याः, एवमेव वयं कुर्मह इति, अन्यथा षष्ठस्तपः कथं स्यात्. ५ अत एव चतुर्दश्यनंतरं पौर्णमासीति षष्ठतपो निर्णीतः इति तिथिनिर्णयः। इति पर्वतिथिनिर्णयः, लिः मुनि रामविजयजी. ६ चतुष्पां कृतसम्पूर्णचतुर्विधपौषधः पूर्वोक्तानुष्ठानपरो मासचतुष्टयं यावत पौषधप्रतिमायां करोति, द्वितीयोपवासशक्त्यभावे तु आचाम्लं निर्विकृतिक वा करोति. ७ पौषधप्रतिमायां पूर्वोक्तानुष्ठानपरः मास चतुष्टयं यावत् अष्टमीचतुर्दश्योः पूर्णिमाऽमावास्योश्च चतुर्विधाहारविरतश्चतुर्विधं पौषधं कुरुते. ८ चतुर्थी पौषधप्रतिमायां चतुरो मासान् अष्टमीचतुर्दशीपूर्णिमाऽमावा स्थासु नियमेन सर्वतोऽपि चतुर्विधः पौषधः कार्यः. ९ चतुर्दश्यष्टम्यमावास्यापौर्णमासीषु पर्वतिथिषु चतुर्विधमप्याहारशरीर सत्काराब्रह्मचर्यव्यापारपरिवर्जनरूपं पौषधं परिपूर्णम्.

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20