Book Title: Jain Dharm Prakash 1914 Pustak 030 Ank 10
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
જિનમૂર્તિના પ્રાચીનપણાની સિદ્ધિ
तथा मुक्तिपदं कांतमनंतसुखकारणम् तुरुनामानौ तौ वीणावंशवादकौ । अनंतगुणसंघातं गायंतो जगतां प्रभोः वाद्यमेकोनपंचाशद्भेदभिन्नमनेकधा । चतुर्विधा अमी देवा वादयंति स्वभक्तितः सोयं देवो महादेवि दैत्यारिः शंखवादकः । नानारूपाणि विभ्राण एककोऽपि सुरेश्वरः जगत्रयाधिपत्यस्य हेतुच्छत्रत्रयं प्रभोः । अभी च द्वादशादित्या जाता भामंडलं प्रभोः पृष्ठलग्ना अमी देवा याचंते मोक्षमुत्तमम् । एवं सर्वगुणोपेतः सर्वसिद्धिमदायकः . एप एवं महादेवि सर्वदेवनमस्कृतः । गोप्यागोप्यतरः श्रेष्टो व्यक्ताव्यक्ततया स्थितः आदित्याद्या भ्रमत्येतयं नमस्कर्त्तुमुद्यताः । कालो दिवसरात्रभ्यां यस्य सेवाविधायकः वर्षाकालोष्णकालादिशीतकालादिषत् । यत्पूजार्थ कृता धात्रा आकरा मलयादयः काश्मीरे कुंकुमं देवि यत्पूजार्थं विनिर्मितम् । रोहणे सर्वरत्नानि यद्धपणकृते व्यधात् रत्नाकरोपि रत्नानि यत्पूजार्थं न धारयेत् तारकाः कुसुमायंते भ्रमतो यस्य सर्वतः एवं सामर्थ्यमस्यैव नापरस्य प्रकीर्त्तितम् । अनेन सर्वकार्याणि सिध्यतीत्यवधारय परात् परमिदंरूपं ध्येयायेयमिदं परम् । अस्य प्रेरकता दृष्टा चराचर जगत्रये दिक्पाले सर्वे हेतु निखिलेष्वपि । ख्यात सर्व देवेषु इंद्रापद्रेषु सर्वदा इति श्रुत्वा शिवगौरी पूजयामास सादरं ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
31७
।। २४ ।।
॥ २५ ॥
।। २६ ।।
॥ २७ ॥
।। २८ ।।
॥ २९ ॥
11 30 11
॥ ३१ ॥
॥ ३२ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32