Book Title: Jain Dharm Prakash 1909 Pustak 025 Ank 12
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रा. दिवामनिन्दामाः परोहाइहेरित्र साविति चि ते तदा ते परमं सुखं. १५ भचिने परिणोचने गन्धवद्यदा मालमनावेन तदा ले परमं मुखं. कीमतोमा दिजिनौ स्याञ्चित्तस्यानुपद्रुता सबराड़ी गदावतिस्तदा ते परमं सुखं. यता न यते चित्तं चिन्मात्र प्रतिवन्धतः अनादिवासनानौतस्तदा ते परमं सुरवं. झाननीत झारतिपाफ्मन्नं यदा चित्तवता देवेच्चद्धं तदा ते परमं मुखं. सपूर्ण जमणा सर्व सममुच्चावचं जगत् माना भावति ते चित्तं तदा ते परमं मुरवं. १७ लाहुल्य बरदायान् जावान्संसारिकान्यदा चिदधिस्थितिमन स्यात्तदा ते परमं सुखं परूमाक्षितां त्यक्त्वा दासतां लिप्सते मनः यदानुजवतानाज्यं तदा ते परमं सुखं. १ए न सुषु यदा चित्तं न मुझं न च जागरं नुवस्यानुनबत्तदा ते परमं सुखं २० इति विन विना नान्यः सुव हेतुर्नत्रये चिनति ततो रद सकयवास्तवीं स्थितिम्. २१ .". ३ उजागर दया. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28