Book Title: Heersaubhagya ni Swopagna vrutti ma Prayukta Tatkalin Gujarati Deshya Shabdo
Author(s): Prahlad G patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ सेस वेढवीटी कोठारी सोनइयाइ वागिड शेषा प्रसादम् साक्षरांगुली मुद्रा धान्यकोष्ठाध्यक्षः सौवर्णटंकाः सामान्यनृपः सामान्यनृपः यवनानाम् रूप्यटंका शुल्कम् सुवर्णटंकाः न्यासः निक्षेपः उवरो रूपया दाण जकाति सोणइयो - दीनार पणि पुंठि बगला खज्जऊ तलहटी १४.२४५ १४.२५४ १४.२५७ १४.२५७ १४.२६९ १४.२६१ १४.२६३ १४.२८ १४.२८ १४.२८१ १५.२४ १५.६१ १५.६८ १६.२ पृष्ठे बलाकाः खद्योतः तलहट्टिका परिसस्भूमिः शिबिका पालखी निहोत्रो खचरः डबकि नीसरणी पगर अहडा आहूतः अश्वतराः जलकेलि(जलमध्ये प्रवेशः) अधिरोहणिका प्रकरः छायिका चतुरिका चतुष्कम् प्रासादाग्रेतनभूमिका क्षिरिका लघुदेवगृहम् अचलाः (पर्वतशिखराणि) निम्ब पिचुमन्दः चउरी १६.११ १६.१८ १६.२१ १६.२९ १६.३४ १६.३४ १६.४८ १६.५५ १६.९६ १६.९५ १६.९५ १६.१३६ १७.२४ चौक चउक रायणि देहरी डंक नींबड़ा [8] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5