Book Title: Haim yakaran Parampara ma Sarvam Vyakam Savdharanam Nyayani Samiksha
Author(s): Vasant M Bhatt
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 5
________________ Vol. III - 1997-2002 भव्या 214 परंपराम.... 131 टिप्पक्षो:૧. આ વ્યાકરણની સમીક્ષા માટે જુઓ મારો પાણિનીય વ્યાકરણ વિમર્શ (સરસ્વતી પુસ્તક ભંડાર, અમદાવાદ १८८४)मा “वैया 429 भद्राया" म. Y0 २७७थी उ०८. 2. (क) श्रोहेमहंसगणिसंगृहीत: 'न्यायसंग्रहः' / वाराणसी वीरसंवत्-२४३७ (ईस्वी 1910). (ख) न्यायसमुच्चयः, तत्र विजयलावण्यसूरिणा विरचितो न्यायार्थसिन्धुः तरङ्गश्च / (विजयनेमिसूरिग्रन्थमालारत्नम्-४९), प्रका. विजयलावण्यसूरिज्ञानमन्दिरम्, बोटाद, सौराष्ट्र, वीर सं. 2483, विक्रम सं. 2013 (ईस्वी 1957). 3. मुनि नधिोपवि४५, न्यायसंग्रह: (हि अनुवाद भने विवेयन), भयंद्रायार्थ नवम 4-5 Atureii. स्मृति. સંસ્કાર શિક્ષણ નિધિ, અમદાવાદ 1997. 4. सिद्धिः स्याद्वादात् / 1-1-2 (अत्र बृहद्वृत्तिः) स्याद् इत्यव्ययमनेकान्तद्योतकम्, ततः स्याद्वादोऽनेकान्तवादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् / ततः सिद्धिनिष्पत्ति तिर्वा प्रकृतानां शब्दानां वेदितव्या / एकस्यैव हि हुस्वदीर्घादिविधयोऽनेककारकसंनिपातः, सामानाधिकरण्यम्, विशेष्यविशेषणभावादयश्च स्याद्वादम् अन्तरेण नोपपद्यन्ते / सर्वपार्षदत्वाच्च शब्दानुशासनस्य सकलदर्शनसमूहात्मक-स्याद्वादसमाश्रयणमतिरमणीयम् / / - श्री सिद्धहेमचन्द्र शब्दानुशासनम (स्वोपज्ञबृहद्वृत्ति तथा न्यायसारसमुद्धारसंवलितम् (Vol. I, II, III) सं. मुनिश्री वज्रसेनविजयजी म., प्रका. भेरुलाल कनैयालाल रिलीजीयस ट्रस्ट, मुंबई वि. सं. 2042, पृ. 4. 5. .....अथवा 'वादात्' विविक्तशब्दप्रयोगात् सिद्धिः सम्यग्ज्ञानं तद्द्वारेण च निःश्रेयसं 'स्याद्' भवेद् इति शब्दानुशासनमिदमारभ्यते इति..! - सिद्धहेमशब्दानुशासनम्, (Vol. ), सं. वज्रसेनविजयजी, पृ. 4. 6. ज्ञापकं तु ऋतृति हुस्वो वा (1-2-2) इत्यादौ विकल्पोक्तिस्तथाहि / ....तथा च विकल्पोक्ति विनापि स्वयं द्वैरूप्यसिद्धेः किमर्थं विकल्पं कुर्यात् / परं हुस्वः स्यादित्यप्युक्ते एतन्यायाद् हुस्वो नित्यमेव भविष्यतीत्याशक्य विकल्पार्थं वेति वचनं सुफलम् // (न्या. सं., पृ. 103). 7. यत्र चैवकारादिरवधारणार्थः पठ्यते तत्र 'द्विर्बद्धं सुबद्धं भवति' इति न्यायेन दोषाभावः / अन्यथा तद्वैयर्थ्यमापद्यते, विनाप्येवकारादिना प्रकृतन्यायेनावधारणार्थलाभात् / तथा च स न्यायः प्रकृतन्यायबाधक इति बोध्यम् // - द्रष्टव्यः - विजयलावण्यसूरिकृतो न्यायसमुच्चयः पृ. 204. 8. ननु स्याद्वादस्त्वनेकान्तवादः, तत्र कथङ्कारमवधारणार्थः सङ्गतिमङ्गतीति चेत् / उच्यते-तत्रापेक्षाभेदेनावधारणार्थस्याप्यन्तर्भावात्, अत एव स्याद्वादं श्रयन्तां सप्तभङ्ग्यां 'स्याद् अस्त्येव' इत्यादिषु भङ्गेषु ावधारणार्थस्याप्याश्रयणात् // - न्यायसमुच्चये न्यायार्थसिन्धुतरङ्गः, पृ. 204. 9. પાણિનીય વ્યાકરણ પરંપરામાં “કાશિકા' (ઈ. સ. 600) જેવી વૃત્તિમાં સર્વત્ર પતિ નો પ્રયોગ છે, ત્યાં પાણિનીય વ્યાકરણ વર્ણનાત્મક વ્યાકરણ છે એવો ખ્યાલ સ્વીકારાયો છે. પણ કાલક્રમે પાછળથી ભટ્ટોનિ દીક્ષિતે (ઈ. સ. 14%) જે વૈયાકરણસિદ્ધાન્તકૌમુદી રચી છે, તેમાં સર્વત્ર સદ્ વગેરેનો પ્રયોગ કર્યો છે, ત્યાં આ વ્યાકરણ આદેશાત્મક બની રહે તેવું અભીષ્ટ છે. 10. यद्यपि हैमलक्षणबृहद्वृत्तौ सर्वसूत्रव्याख्यासु भवतीति वर्तमानान्तमेव कियापदमस्ति, तथापि तल्लघुवृत्तौ सर्वत्र स्यादिति सप्तम्यन्तक्रियैव प्रयुक्ताऽस्ति, तदपेक्षयाऽत्र हूस्वः स्यादित्यप्युक्ते इत्याद्युक्तम् / न च काकलकायस्थकृतलक्षणलघुवृत्तिस्थ: सप्तम्यन्तक्रियाप्रयोगोऽनुचित इति वाच्यम्, यतः सर्वाण्यपि व्याकरणसूत्राणि तावद्विध्यर्थानि, विध्यर्थे च प्रत्युत सप्तम्या एवौचिती....॥ न्यायसंग्रहे हेमहंसगणिकृताया न्यायार्थमञ्जूषायाः उपरि स्वोपज्ञो न्यासः, पृ. 187. આ લેખ મૂળ સંસ્કૃત વિભાગ, ઉત્તર ગુજયુનિ. પાટણ દ્વારા આયોજિત “આચાર્ય શ્રી હેમચંદ્રસૂરિ સમારોહ” (dio 18-20 से. १८८७)मा 2 ४३लो.. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5