Book Title: Gyannu Pramanya Swat ke Parat
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf
View full book text
________________ જ્ઞાનનું પ્રામાય સ્વતઃકે પરતઃ ? 173 ज्ञानत्वमात्रं तु प्रमाणाभाससाधारणम् | अपि च स्वतः प्रामाण्ये सर्वेषामविप्रतिपत्तिप्रसङ्गः / नापि परतः, परं हि तद्गोचरगोचरं वा ज्ञानम् अभ्युपेयेत, अर्थक्रियानिर्भासं वा, तंद्रोचरनान्तरीयकार्थदर्शनं वा ? तच्च सर्वं स्वतोऽनवधृतप्रामाण्यमव्यवस्थितं सत् कथं पूर्व प्रवर्तकं ज्ञानं व्यवस्थापयेत् ? स्वतो वाऽस्य प्रामाण्ये कोऽपराधः प्रवर्तकज्ञानस्य येन तस्यापि तन्न स्यात् ? न च प्रामाण्यं ज्ञायते स्वत इत्युक्तमेव, परतस्त्वनवस्थेत्याशब्याह - प्रामाण्यनिश्चयः स्वतः परतो वा। प्रामाण्यनिश्चयः कचित् स्वतः यथाभ्यासदशापन्ने स्वकरतलादिज्ञाने, स्नानपानावगाहनोदन्योपशमादावर्थक्रियानि से वा प्रत्यक्षज्ञाने; न हि तत्र परीक्षाकासास्ति प्रेक्षावताम्, तथाहि - जलज्ञानम्, ततो दाहपिपासातस्य तत्र प्रवृत्तिः, ततस्तत्प्राप्तिः, ततः स्नानपानादीनि, ततो दाहोदन्योपशम इत्येतावतैव भवति कृती प्रमाता, न पुनर्दाहोदन्योपशमज्ञानमपि परीक्षते इत्यस्य स्वतः एव प्रामाण्यम् / अनुमाने तु सर्वस्मित्रपि सर्वथा निरस्तसमस्तव्यभिचाराशके स्वत एव प्रामाण्यम्, अव्यभिचारिलिनसमुत्थत्वात न लिगाकारं ज्ञानं लिहं विना, न च लिङ्गं लिजिनं विनेति / कचित् परतः प्रामाण्यनिश्चयः, यथा अनभ्यासदशापन्ने प्रत्यक्षे / न हि तत् अर्थेन गृहीताव्यभिचारमिति तदेकविषयात् संवादकात् ज्ञानान्तराद्वा, अर्थक्रियानिर्भासाद्वा, नान्तरीयार्थदर्शनाद्वा तस्य प्रामाण्यं निश्चीयते / तेषां च स्वतः प्रामाण्यनिश्चयात् नानवस्थादिदौस्थ्यावकाशः / प्रमाणमीमांसावृत्ति, 1.1.8 11. હેમચંદ્ર રજૂ કરેલો પરતઃ પ્રામાણ્ય વિરુદ્ધનો પૂર્વપક્ષ ન્યાયવાર્તિકતાત્પર્યટીકા (सत संस्कृत सिरिज, 161, .)मधी अक्षरश: Bहावेस छे. वधु સુચક તો એ છે કે પૂર્વપક્ષ વિરુદ્ધનો તર્ક પણ - અતિ સંક્ષિપ્ત હોવા છતાં - તત્ત્વતઃ ન્યાયવાર્તિકતાત્પર્યટીકાના તર્ક જેવો જ છે, કેટલેક સ્થળે તો શબ્દસામ્ય 59 / छे. (नुमो. न्यायतिताप1st, पृ. 8-6). धर्मतिना न्याय ગ્રંથની ધર્મોત્તરકૃત ટીકા ઉપર ટીકા લખનાર દુર્વેકમિશ્ન પણ એવો જ તર્ક આપ્યો छ, sellel 50 छ. पुभो नी येनुं 5295 : प्रापणशक्तिरेव ज्ञानस्य प्रामाण्यम् ।...शक्तिनिश्चयस्त्वर्थक्रियानि सस्य सर्वस्यानुमानस्य च स्वतः एव / प्रवर्तकाध्यक्षस्य च कस्यचित् स्वतः एव यदभ्यासेन परितो निरस्त- . विभ्रमाशम्... / कस्यचित् तु परतोऽक्रियानिर्भासात्मकात् स्वतः प्रामाण्यादन्यतो वा यतः कुतश्चिन्नान्तरीयकार्थदर्शनात् मध्यकालवर्तिभ्रान्तिशङ्कापनोदेन निश्चयित इति / धर्मोत्तरप्रदीप, (शीसा यस्वा सर्थ ईन्स्रीटयूट, 1965), पृ. 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 17 18 19