Book Title: Epigraphia Indica Vol 20
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
No. 14.]
FOUR CHANDELLA COPPER-PLATE INSCRIPTIONS.
133
TEXT.
1 ॥ भों सिद्धिः ॥ जयत्याहादयन्विखं विखेश्वरसिरे(शिरो)त: । चन्द्राते
()यनरेन्द्राणां वंस (श)इंद्र वीज्वल: ।[१] 2 तत्र प्रवर्षमाने विरोधिविजयमा(भा)जिष्नु(षा)जयम(शक्तिविजयस(ग)[क्त्या दिवी.
राविर्भावभाख (ख)रे 3 परमभद्वार[क]महाराजाधिराजपरमखरीमदनवमर्मदेवपादानुध्यात्(त) । परम
[भ*]ट्टारकम4 हाराजाधिराजपरमेश्वरथोपरमर्दिदेवपादानुध्यात । परमभट्टारकमहाराजा
धिगज5 परमेश्वरपरममाहेश्वरथोत्रलोक्यवर्मादेवपादानुध्यात । परमभट्टारकमहा6 राजाधिराजपरमेश्वरपरममाहेखरचोकालंजराधिपतिमहाराजयो(श्रो)मही. 7 वर्मादेवो विजयी [1] स एष - दुवि(वि)षहतरप्रतापतापितसकलरिपुकुल:
कुलवधूमिव निराकुलां वसं. 8 धरा परिपालयबविकलविवेकनिर्मलीतमतिः ॥ डाहीविषयान्तःप[*]तिट
मुटुमाग्रामोपगता9 न(न्) वा(बा)ह्मणानन्यांच मान्धान(न्) कुएंवि(वि)कायस्थटूतवैद्यमेदचांगडाल
पय(य)न्तान(न्) समस्तप्रजालोकान्संयो(बो)ध. 10 यति समाजा(जा)पति च अस्तु वः स(सं)विदितं यथोपरिलिखितोयं
ग्रामः सजल स्थल[:"] सस्थावरजंगमः 11 खसीमावच्छिन(व:) साधकों ( भूज(सभ)विष्यतव(इ)र्तमाननिःसे(शे)षादाय ।
सहितः प्रतिषिहचा(चा)टादिप्रवेस (श) चास्माभिः श्री12 विलासपुरे संवत(१) १३११ पाखिनशुदि ८ सोमवारी पुण्यतीर्थोदकेन सात्वा
भास्करपूजापुर(र)सरं मातापिचोरा. 13 मन: पुण्य यशोविवईये (वये) । व(चं)ट्रेश्वरान्वये क[*] स्य(श्य)पगोचाय
राउतदेवषाप्रपौवाय राउतजगदेवपौत्राय राउतहरि14 पालपुत्राय सोंधीसंग्राम दभ्युहडवर्मयुद्दे कृतवीर्यातिम(स)ये प्रशा(सा)दे राउत.
पभिनाजे मासनीक(क)त्य प्रदत्त इति मत्वा । 18 भवकिराणा(जा)चसि विधेयैर्भूत्वा भागभोगादिकं सर्वमस्मै समुपनतव्य
तदेनमस्य ग्राम समंदिरप्राकारं निगमप्र16 वैसं() [स]वाद्या(बाबा)भ्यन्तरादायं भंजानस्य वा(बा)धा केनापि न
कार्या । पत्र च । गजगजपुरुषादिभिः स्वस्खमाभाव्य (व्यं) परिहा()संव्यमि
Danda not required.

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188