Book Title: Economics of Mahaveera
Author(s): Mahapragna Acharya
Publisher: Adarsh Sahitya Sangh

Previous | Next

Page 162
________________ 146 ECONOMICS OF MAHAVIRA पागेहिं तेल्लेहिं, अवसेसं सव्वं अब्भंगणविहिं पच्चक्खाइ । तयाणंतरं च णं उव्वट्टणाविहिपरिमाणं करेइ-ननत्थ एगेणं सुरभिणा गंधट्टएणं, अवसेसं सव्वं उव्वट्टणाविहिं पच्चक्खाइ। (६) तयाणंतरं च णं मज्जणविहिपरिमाणं करेइ-ननत्थ अट्ठहिं. उट्टिएहिं 'उदगस्स घडेहिं, अवसेसं सव्वं मज्जणविहिं पच्चक्खाइ। तयाणंतरं च णं वत्थविहिपरिमाणं करेइं-नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं सव्वं वत्थविहिं पच्चक्खाइ । (८) तयाणंतरं च णं विलेवणविहिपरिमाणं करेइ-ननत्थ अगरुकुंकुमचंद णमादिएहिं, अवसेसं सव्वं विलेवणविहिं पच्चक्खाइ। (९) तयाणंतरं च णं पुप्फविहिपरिमाणं करेइ-नन्नत्थ एगेणं सुद्धपउमेणं मालइकुसुमदामेण वा, अवसेसं सव्वं पुप्फविहिं पच्चक्खाइ। (१०) तयाणंतरं च णं आभरणविहिपरिमाणं करेइ-नन्नत्थ मट्ठकण्णेज्जएहिं नाममुद्दाए य, अवसेसं सव्वं आभरणविहिं पच्चक्खाइ । (११) तयाणंतरं च णं धूवणविहिपरिमाणं करेइ-ननत्थ अगकू-तुरुक्क-धूव मादिएहिं, अवसेसं सव्वं धूवणविहिं पच्चक्खाइ। (१२) तयाणंतरं च णं भोयणविहिपरिमाणं करेमाणे(क) पेज्ज-विहिपरिमाणं करेइ-ननत्थ एगाए कट्ठपेज्जाए, अवसेसं सव्वं पेज्जविहिं पच्चक्खाइ। तयाणंतरं च णं भक्खविहिपरिमाणं करेइ-ननत्थ एगेहिं घयपुण्णेहिं खंडखज्जएहिं वा, अवसेसं सव्वं भक्खविहिं पच्चक्खाइ । (ग) तयाणंतरं च णं ओदणविहिपरिमाणं करेइ-नन्नत्थ कलमसालिओदणेणं, अवसेसं सव्वं ओदणविहिं पच्चक्खाइ। (घ) तयाणंतरं च सूवविहिपरिमाणं करेइ-नन्नत्थ कलायसूवेण वा मुग्गसूवेण वा माससूवेण वा अवसेसं सव्वं सूवविहिं पच्चक्खाइ । (ड) तयाणंतरं च णं घयविहिपरिमाणं करेइ-नन्नत्थ सारदिएणं गोघयमंडेणं, अवसेसं सव्वं घयविहिं पच्चक्खाइ । (च) तयाणंतरं च णं सागविहिपरिमाणं करेइ-ननत्थ वत्थुसाएण वा तंबु सारण वा सुत्थियसाएण वा मंडुक्कियसाएण वा,अवसेसं सव्वंसागविहिं पच्चक्खाइ। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176