Book Title: Dwashraya Kavya na Ek Padyani Shankaspad Vrutti Paratve Vicharna Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 2
________________ | "आ नगरना लोको एवा तो गुणवंत हता, के जेमने देखीने गुणोनो अरोचकी- अवगुणी दर्जन जण पण, पोतानामा आवा गणो प्रगटाववा माटे एवो प्रचंड उद्यम करतो के जेवो म पूर्वे कोईए को न होय तेम भविष्यमां कोई करशे पण नहि "! आ अर्थने जो यथार्थ स्वीकारीए तो आ पद्यनी व्याख्या आ प्रमाणे करवी घटे : वृत्ति : अत्र - पर, गणेष - गणानां - सद्गुणानां प्राप्तिविषये, अरोचकी-- सदणान् प्रति रुचिमान् - दुर्जनो निर्गुणो वा जन इत्यर्थ, 'अपिः अध्याहार्य : अतो निर्गुणोऽपि जनः; कत 'निज इति शेषः, निजात्मनि गणानां संस्कारमाधातमित्यर्थ; तथा - तेन प्रकारेण त्वरया तत्येन तीव्रभावादिना वा - यतते - यत्नं कुरुते, यथा - येन प्रकारेण कोऽपि - कश्चिदपि न्यो जनः न संचस्कार- निजात्मानं न संस्कृतवान् ‘पूर्व 'गणैरिति च शेषः / न च - ना 'कोऽपि इति अत्राप्यपादेयं; अतो न कश्चिदपि जन: संस्कर्ता च -भविष्यकाले निजात्मानं स्करिष्यत्यपि / अयं भावः -एतादृशोऽत्रत्यो जनो गणवान्, यं दष्ट्वा अन्यो निर्गणो जनो इजनिर्गुणत्वेन लज्जित्वा निजात्मानं गुणसंस्कृतं निर्मातुं तथा सयत्नो भवत्यत्र, यथा भूतकाले नापि जनेन नोद्यातं, न वा भविष्यत्कालेऽपि कोऽपि तादृक् प्रयत्नशोलो भावी // [51] Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2