Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 15
________________ ४ द्वादशारनयचक्रे मूढानामावरणसादनापध्वंसनबैभत्स्यदैन्य दस्तम्भोद्वेगापद्वेगाः, गौरवाणीति । तथा कारणात्मकाः श्रोत्रत्वक्चक्षुर्जिह्वाप्राणवाग्घस्तपादपायूपस्थमनांस्येकादश नारकतैर्यग्योनमानुष्यदैवानि बाह्य भेदाः सत्त्वरजस्तमसां कार्यसमन्वयदर्शनादि " ति । एवं पृथिव्यादि गवादि घटादि । अत्र ब्रूमः । एवं सत्यात्मभेद: तत्कथमिति चेदुच्यते सुखं सुखञ्च सुखादिसमुदयश्च सत्त्वं सुखं, रजो दुःखं, तमो मोहस्तत्त्रयमैकात्म्यापन्नमेकमेवेति । एवं शेषावपि । ततश्च त्रिगुणविपरिणामकारणकल्पनावैयर्थ्यम् । - नित्यमेव त्र्यात्मकमिति चेत् ? तथापि तु सुतरां तथा एकत्वनित्यत्वात् प्रकाशप्रवृत्तिनियमकार्यभेदाभावादनारम्भः, वैषम्यनिर्मूलता च, उभयस्य चाभावः । अन्यतराव्यवस्थानेऽन्यतरस्याव्यवस्थानात्, यथा च प्रधानावस्थायां सदा त्रिगुणैकत्वाद्विरुद्धधर्माविष्येते त्रित्वैकत्वाद्यात्मस्वतत्त्वातिक्रमेणाव्यतिरिक्तत्रिगुणैकरूपता चेष्यते एवमेव शब्दादौ, तन्मयत्वात्ततश्च सर्वस्यावस्थानाद्यदृच्छामात्रत्वान्न प्रधानमहदहङ्कारादिकारणकार्यनैयम्यम्, ततश्चाङ्गीकृतपुरुषार्थयत्त्रार्थहानिः प्रधानपुरुषसंयोगत्रित्वपरिज्ञानार्थशास्त्रयत्नहानिरपि ॥ सामान्यविशेषयोश्च सम्बन्धित्वादाद्यन्तवत्पितापुत्रवद्वा एकतराभ्युपगमे विशेषपक्षापत्तिरपि ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 416