Book Title: Drushtivad
Author(s): Shantilal Keshavlal Shah
Publisher: Shantilal Keshavlal Shah

View full book text
Previous | Next

Page 160
________________ नय-साक्षसायी-मानवतानुस्व३५ (अथान्तरथी) નગમનયદષ્ટિએ:-- જ્ઞાનાચાર, દશનાચાર, ચારિત્રચાર, તપાચાર, અને વિર્યાચારમાં - જ્યાં જ્યાં જે જે યોગ્ય છે, તિહાં સમજવું તેહ, त्या त्यांते ते सायरे, यात्मायीन मेड. સંગ્રહનયદષ્ટિએઃ—જે, જે અંશે રે નિરૂ પાધિક પાસુ તે તે જાણી રે ધમ - सभ्य-दृष्टि रे, गुगुहाए! यी, नसडे शिव राम, व्यवहा२नयष्टिमे:-परमार्थालामे वा, दोषेष्वारम्भकस्वभावेषु - कुशलानुबन्धमेव, स्यादनवद्य यथा कमः * सूत्रनयष्टिमे:-जन्मनि कर्मक्लेश-रनुबध्धेऽस्मिस्तथा प्रय तितव्यम्, कर्मक्लेशाभावो, यथा भवत्येष परमार्थः सनयष्टिमे:-सम्यग्दर्शनशुद्ध, यो ज्ञान विरतिमेव चाप्नोति दुःख निमित्तमपीद, तेन सुलब्ध भवति जन्म सममि३८नयष्टिमे:-तेजो लेश्या विवृद्धिा , साधोः पर्याय वृद्धितः भाषिता भगवत्यादौ, सेत्थ भूतस्य युज्यते. मेव भूतनयष्टिमे:-स्वत्वेन स्व परमपि परत्वेन जानन् सम स्तान्यद्रव्येभ्यो विरमणमिति यच्चिन्मयत्व प्रपन्नः स्वात्मन्येवाभिरतिमुपनयन् स्वात्मशीली स्वदशी त्येव कर्ता कथमपि भवेत्कर्मणो नैष जीवः।

Loading...

Page Navigation
1 ... 158 159 160