Book Title: Dravyasangraha aur Nemichandra Siddhantidev
Author(s): Darbarilal Kothiya
Publisher: Z_Darbarilal_Kothiya_Abhinandan_Granth_012020.pdf
View full book text
________________
( ३ ) समय :
(१) ब्रह्मदेवने वसुनन्दिके उपासकाध्ययनसे दो गाथाएँ ( नं० २३ व २४ ) बृहद्रव्यसंग्रहवृत्ति ( पृ० ७६) में उद्धृत की हैं और उनका विस्तृत व्याख्यान किया है । वसुनन्दिका समय विक्रम सं० ११५० है । अतः ब्रह्मदेव वसुनन्दि वि० ११५० ) से पूर्ववर्ती नहीं है— उनके उत्तरवर्ती हैं ।
(२) पं० आशाधरजी ( वि० सं० १२९६) ने अपने सागारधर्मामृत (१-१३) में ब्रह्मदेवकी बृहद् - द्रव्य संग्रहवृत्ति ( पृ० ३३ - ३४ ) का अनुकरण किया है और उनके 'तलव रगृहीततस्कर' का उदाहरण ही नहीं अपनाया, अपितु उनके शब्दों और भावोंको भी अपनाया है । अतएव ब्रह्मदेव पं० आशाधरजी (वि० सं० १२९६ ) से पूर्ववर्ती हैं ।
(३) ब्रह्मदेवने सम्यग्दृष्टिके पुण्य और पाप दोनोंको हेय बतलाते हुए दृष्टान्तके साथ जो इस विषय की गद्य दी है उसका अनुकरण जयसेनने पञ्चास्तिकायकी तात्पर्यवृत्तिमें किया है । इसके कई आधार हैं । पहले, जयसेनने यहाँ ब्रह्मदेव के दृष्टान्तको तो लिया ही है, उनके शब्दों और भावोंको भी अपनाया है। १. तुलना कीजिए
(क) ' निजपरमात्मद्रव्यमुपादेयम्, इन्द्रियसुखादिपरद्रव्यं हि हेयमित्यर्हत्सर्वज्ञ प्रणीत निश्चय व्यवहारनयसाध्यसाधकभावेन मन्यते परं किन्तु भूरेखादिसदृशक्रोधादिद्वितीयकषायोदयेन मारणनिमित्तं तलवरगृहीततस्करवदात्मनिन्दासहितः सन्निन्द्रियसुखमनुभवतीत्यविरत सम्यग्दृष्टेर्लक्षणम् ।
— ब्रह्मदेव, बृ० द्र० वृ०, पृ० ३३ - ३४ ।
--
(ख) भूरेखादिसदृक्कषायवशगो यो विश्वदृश्वाज्ञया, हेयं वैषयिकं सुखं निजमुपादेयं त्विति श्रद्धत् । चौरो मारयितुं धृतस्तलव रेणेवात्मनिन्दादिमान्, शर्माक्षं भजते रुजत्यपि परं नोत्तप्यते सोऽप्यधैः ॥
- अशाधर, सागारधर्मामृत, १-१३ । २. ( क ) यथा कोऽपि देशान्तरस्थमनोहरस्त्री समीपादागतपुरुषाणां तदर्थं दानसन्मानादिकं करोति तथा सम्यग्दृष्टि र प्युपादेयरूपेण स्वशुद्धात्मानमेव भावयति निर्दोषपरमात्मस्वरूपाणामर्हत्सिद्धानां तदाराधकाचार्योपाध्याय साधूनां च परमात्मपदप्राप्त्यर्थं विषयकषायवर्जनार्थं च दानपूजादिना परमभक्त करोति तेन च स्वर्गे देवेन्द्रलौकान्तिकादिविभूति प्राप्य विमानपरीवारादिसंपदं जीर्णतॄणमिव गणयन् पञ्चमहाविदेहेषु गत्वा पश्यति । किं पश्यति, इति चेत् तदिदं समवसरणं, त एते वीतरागसर्वज्ञाः, त एते भेदाभेदरत्नत्रयाराधका गणधरदेवादयो ये पूर्व श्रूयन्ते इति मत्वा विशेषेण दृढधर्म मतिर्भूत्वा चतुर्थगुणस्थानयोग्यामात्मनोऽविरतावस्थामपरित्यजन् भोगानुभवेऽपि सति धर्मध्यानेन कालं नीत्वा स्वर्गादागत्य तीर्थंकर। दिपदे प्राप्तेऽपि पूर्वभवभावित विशिष्टभेदज्ञानवासनाबलेन मोहं न करोति, ततो जिनदीक्षां गृहीत्वा पुण्यपापरहितनिजपरमात्मध्यानेन मोक्षं गच्छतीति ।'
बृह० द्र० वृ०, पृ० १५९ - १६० । (ख) 'यथा कोपि रामदेव । दिपुरुषो देशान्तरस्थसीतादिस्त्रीसमीपादागतानां पुरुषाणां तदर्थं दानसन्मानादिकं करोति तथा मुक्तिस्त्री वशीकरणार्थं निर्दोषपरमात्मनां तीर्थकरपरमदेवानां तथैव गणधरदेवभरतसगरमपाण्डवादिमहापुरुषाणां चाशुभरागवर्जनार्थं शुभधर्मानुरागेण चरित पुराणादिकं श्रुणोति भेदाभेदरत्नत्रयभावना रतानामाचार्योपाध्यायादीनां गृहस्थावस्थायां च पुनर्दानपूजादिकं करोति च तेन
Jain Education International
- ३३३ -
-
For Private & Personal Use Only
www.jainelibrary.org