Book Title: Doctrine of Jainas
Author(s): Walther Shubring, Wolfgang Beurlen
Publisher: Motilal Banarasidas

Previous | Next

Page 307
________________ SETUBANDHÀ 301 Kula says साहसस्य निर्माण निर्मितिसाधनम् , अमित्रेषु दृश्यमानायाः म्याः संकेतगृहमभिसारस्थानं, संहितरोषस्यालानं बन्धस्तम्भमिव, भुजदर्पस्य द्वितीय म् । तदीयभुनदर्पस्य एको लक्ष्यः शत्रुः द्वितीयश्चापः, तेनोभयोरशक्ययोरपि नाम्यमानत्वात् , एवंभूतं चापं गृह्णाति . 18. K and Muda read धरणितलोत्स्थ ल for dharani - alaala (धरणितलस्थल) found in R. For the reading उत्स्थ ल thala) cf, 8.9. . K says आक्रान्तस्य आरोपणार्थमाक्रान्तस्य भुवि प्रतिष्ठापितकोटेः धनुषो ण गौरवेण अवनते धरणितले उत्स्थल लुठितः स्थलमुल्लङ्घय प्रचलितः प्राग्भारः जलसमूहः यस्य स तथाभूत उदधिः चापे स्तोकमपि अनारूढे रोपिते सनि संशयमारूढः अस्ति नास्तीति संशयं प्राप्तः . MY and Muda say अनारूढे अनाततज्ये . Kula seems to read उत्स्थ ल (उच्छलत्), like K. He says रोपणार्थमाक्रान्तस्य धनुषो भरेण अवनतधरणितलत्वात् उच्छलन् उल्लञ्चिततलः प्रागभारः जलोच्छ्रायः यस्य स उदधिः . Hemacandra 4.174 gives hallai उच्छलति . Muda explains palotta as प्रत्यागत . 20. K, Muda, [MY and Kula (2) read भिद्यते for izjau fuarai (B). K, Muda, Kula and MY read agafa r nasau नश्यतु (R). K and Muda read स्फुटं (phudam) r mane (R and Kula) मनसि or मन्ये , 5.39

Loading...

Page Navigation
1 ... 305 306 307 308 309