Book Title: Dharmamrut Anagar
Author(s): Ashadhar
Publisher: Bharatiya Gyanpith

Previous | Next

Page 767
________________ ७१० धर्मामृत ( अनगार) २२३ भूमौ मूर्छादिना पाते ४०६ भूस्पर्शः पाणिना भूमेः ४०६ भृशं कृशः क्षुन्मुख ४८५ भोगस्वाददुराशयाऽथं २६५ भोज भोजमुपात्तमुज्झति ४६८ भ्रूक्षेपो भ्रूविकारः स्याद ६३४ w M मिथ्यादृशश्चण्डदुरुक्ति ४८५ मिथ्यादृग् यो न तत्त्वं १६५ मिथ्या मे दुष्कृतमिति ५१७ मिथ्यार्थाभिनिवेश मुक्ताशुक्त्यङ्कितकरः मुक्तोऽष्टादशभिः १०० मुक्त्युद्युक्तगुणानुरक्त ५३२ मुद्राश्चतस्रो व्युत्सर्ग ६२२ मुद्रां सांव्यवहारिकी १८१ मुमुक्षो समयाकर्तुः ५६५ मूको मुखान्तर्वन्दारो मूत्राख्यो मूत्रशुक्रादे ४०६ मूत्रोच्चाराध्वभक्तार्हत् ६१४ मूर्छा मोहवशान्ममेद मूलं पार्श्वस्थसंसक्त ५२० मृद्यन्त्रकेण तुष एव मैत्र्याद्यभ्यसनात् मैत्री मे सर्वभूतेषु ५७७ मोक्षार्थी जितनिद्रकः मोहाज्जगत्युपेक्ष्येऽपि मोहादैक्यमवस्यतः २४५ मौनमेव सदा कुर्यात् २५७ म्रक्षितं स्निग्धहस्ताद्यः ३९६ m . ३२ ६९५ ३४१ यत्संभूय कृषीवलैः यथाकथंचिदेकैव यथादोषं यथाम्नायं यथोक्तमावश्यक ५३१ यद् दृष्टं दूषणस्यान्य ५१४ यदाखुविषवन्मूर्त १२६ यदाहारमयो जीवः ४९९ यदि टङ्कोत्कीर्णंक ५५९ यदियं स्मरयत्यर्चा ५७१ यदि सुकृतममाहंकार ४५९ यदैवैकोऽश्नुते जन्म १२७ यदगैरिकादिनाऽऽमेन यद्दातुं संभ्रमावस्त्रा यद्दिनादौ दिनांशे या ३८२ यद्दिव्यं वपुराप्य मंक्षु यद्दोषधातुमलमूल १७२ यद्वयाध्यादिवशेनापि ५६६ यद्वा मार्गाविरोधेन ४९२ यद्विनयत्यपनयति च ५२५ यद्विश्वव्यवहारविप्लव २५४ यद्व्यर्थं घुणवद्वन २७४ यल्लीलाचललोचना यश्चानुश्रूयते हर्तु यश्चार्वचारुविषयेषु यस्मिन् समाधये ५४८ यस्य जीवदया नास्ति २१९ यस्त्यक्त्वा विषयाभिलाष ५५० या दैवेकनिबन्धना १७७ . यानारोप्य प्रकृति या ब्रह्मणि स्वात्मनि या रागात्मनि भङ्गरे १६९ यावत्करौ पुटीकृत्य ६९८ या व्रतारोपणी सार्वा ६१५ यासां भ्रूभङ्गमात्र ४१ युक्तावनाश्वस्य निरस्य युक्त चित्तप्रसत्त्या येऽनन्यसामान्यगुणाः ६६० येन कृत्स्नानि कर्माणि १४२ २४ मत्प्रच्युत्य परेहमित्य मत्यवधिमनःपर्यय २०० मत्यादिविभावगुणाश्चित ७७ मत्स्योद्वतं स्थितिः मध्यां सूरिनुतिं तां च मध्ये मस्करजालि २४७ मनस्विनामीप्सित मनो दयानुविद्धं २२० मन्त्रणेब विषं मृत्य्वै ५५२ ममकारग्नहावेश ५७६ मलमखिलमुपास्त्या ५३९ मलिनीगर्भिणीलिङ्गि ३९८ महतामप्यहो मोहग्रहः ३२५ महामोहतमश्छन्नं महानतादृते दोषो ६९५ महोपवासादिजुषां ४८९ मात्रादीनामदृष्टद्रुघण मानोऽवर्णमिवापमान ४२४ मा भूत्कोपीह दुःखी ३३९ मा भैषीष्टिसिंहेन १७५ मा रूपादिरसं पिपास २७३ मार्जवक्रीडनस्तन्य मार्दवाशनिनिळून ४२३ मांसादिदर्शनं ४०५ मासैकवासिता स्थितिकल्पो ६८४ मासं वासोऽन्यदैकत्र ६७६ मिथ्यात्त्रकर्मपाकेन मिथ्यात्वप्रमुखद्विष ४६७ मिथ्यादर्शनमुक्त १३३ मिथ्यादृगज्ञानवृत्तानि १७४ १७१ ५० ३३४ ३८९ २७२ यक्षादिबलिशेषो ३८३ यज्जीवन कषायकर्मठ ४८ यत्कस्मादपि नो यत्कृत्याकरणे वा यत्कंदर्पवशंगदो यत्नो हि कालशुद्धयादौ ५२८ यत्पादच्छायमुच्छिद्य यत्पृक्तं कथमप्यु- ३२२ यत्प्रत्तं गृहिणात्मने ४११ यत्र क्वापि धिगत्रपो यत्र तत्र गृहिण्यादीन् यत्र मुष्णाति वा यत्र स्वान्तमुपास्य ५४ ४६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794