Book Title: Dharmamrut Anagar
Author(s): Ashadhar
Publisher: Bharatiya Gyanpith

Previous | Next

Page 779
________________ ३७ पनि ७२२ धर्मामृत ( अनगार) घाइ दुइ निमित्त [ पिण्डनि. ४०८1 ३८९ निःशेषकर्मफल [ सम. क. २३१ ] ६०४ धात्रीबाला सतीनाथ ५५२ निश्चयमिह भूतार्थ [पु. सि. ५ ] ७२ धृतिनिबिडबद्धकक्षो ५४८ निष्ठापयन्न पर्याप्ति २३५ ध्यानद्रुघणनिभिन्न [ म. पु. २५।६९] __ ५८२ निसर्गोऽधिगमो वापि [ सो. उ. २२३ ] १५१ ध्यानस्य च पुनर्मुख्यो [ तत्त्वानु. २१८ ] निःस्वेदत्वमनारतं ५८४ ध्यानाभ्यासप्रकर्षण [ तत्त्वानु. २२४ ] नैष्किञ्चन्यमहिंसा च [ सो. उ. १३२ ] ६८५ नैष्फल्याय क्षिपेत् त्रेधा ६०५ न्यग्रोधो मदगन्धिसर्ज ५८६ न कर्मबहुलं जगत् [ सम. क. १६४ ] २४० प न केवलमयं कायः ४९६ पच्चक्खाणं खामण [ भ. आ. ७० ] ५४३ न कोमलाय बालाय ६९४ पज्जय अक्खर पद [षट्खं. पु. १२, पृ. ३६०] २०४ न पूजयार्थस्त्वयि [ बृ. स्वयंभू. ५७ ] ६५३ पञ्चधा चरन्त्याचार १८ न मे मृत्युः कुतो भीति [ इष्टो. २९ ] ४५६ पञ्चमे दह्यते गात्रं [ अमि. भ. आ.] २७८ नयानुगतनिक्षेपै [ लघीय. ७४ ] १९५ पञ्चविधं व्यवहारं । ६८२ नरदेहस्थमात्मान [ समा. तं. ८ ] ४६२ पञ्चविंशति तत्त्वज्ञो १०७ नवदश चतुर्दशानां ४८१ पड पडिहारसिमज्जा [ गो. क. २१ ] १३७ न वनस्पतयोऽप्येते [ महापु. ९।४९ ] पडिकमणं देवसियं [ आवश्यक ४।२१ ] ५९५ नवमं वर्तनोयातं ६०९ पडिकमिदव्वं दव्वं [ मूला. ६१६ ] ५९८ न विरोहन्ति गुदजाः २२० पडिगह मुच्चट्ठाणं [ वसु. श्रा. २२४ ] ४११ . न वेत्ति नवमे किञ्चित [ अमि. भ. आ.] २७८ पडिबंधो लहुयत्तं ६८८ नाङ्गहीनमलं छेत्तुं [ र. था. २१] पडिरूवकायसंफासण [ मूला. ३७५ ] ५२९ नाद्याट्टहास ९८ पडिरूवो खलु विणओ [ दशवै. अ. ९] ५३० नाभुक्तं क्षीयते कर्म १६४ पढमम्मि सव्वजीवा [ विशे. भा. २६३७ ] नाभेयस्य शतानि पञ्च ५८४ पढमुवसमिये सम्मे [ गो. क. ९३ ] १०२ नामादीनामयोग्यानां ६०६ पढमे सोयदि वेगे [ भ. आ. ८९३ ] २७८ नारकं नारकाङ्गस्थं [ समा. तं. ९ ] ४६२ पढमो दंसणघाई [पंचसं. ११११५ ] ४३४ नारका मानवा देवा [ अमि. पं. १४१५०] २२८ पण्डितभ्रष्टचारित्र १८२ नासूया परनिन्दा वा [ महापु. १।१४४ ] ४३ पतङ्गा मशका दंशा [ अमि. पं. १११४९ ] नास्तिकत्वपरीहारः १ पतितादेन सा देया -६९३. निकामं सक्तमनसा २८१ पतिर्भायी संप्रविश्य [ मनुस्मृ. ९८] निगोतैर्बादरैः सूक्ष्मै [ अमि. पं. १२१६३ ] २३४ पयडिट्ठिदि अणुभाग [ द्रव्यसं. ३३ ] १३७ नित्यनैमित्तिकैरेव ६१७ परमसमयसाराभ्यास ६४७ निरस्तान्याङ्गरागस्य [ अमि. भ. आ. ] २७२ परस्परपरावृत्ताः [ तत्त्वानु. १७५ ] ४६० निर्मूलोन्मुद्रितानन्त १३० परस्परप्रदेशानां निविचारावतारासु [ सो. उ. ६२३ ] ४३५ परार्थानुष्ठाने श्लथयति ६५३ निवृत्तवनितासङ्गे ३६४ परिणमते येनात्मा [ तत्त्वानु. १९० ] ३४३ निवृत्ति भावयेद्या [ आत्मानु. २३६ ] ३३४ परिणममानस्य चितः [ पु. सि. १३] . ५५७ निशीथं वासरस्येव [ अमि. था. २।४२ ] ८५ परिणामि जीवमुत्तं [ मूला. ५४५ ] ५७९ २२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794