Book Title: Devdravya ane Chaityadravya
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
32
-
ચન્દ્રસૂરિ ભી યહી સ્પષ્ટ રીતે સે ફર્માતે हुँ, हेजिये व पाठ—
" इह चत्यद्रव्यं क्षेत्रहिण्यग्रामवनवास्त्वादि रूपं तत्तत्समयवशेन चैत्योपयोगिता सम्पन्नं तस्य विनाशे चिन्ता - नियुक्त ेः पुरुषः सम्यगप्रतिजागर्यमाणस्य स्वत एव परिभ्रंशे सम्पद्यमाने, तथा तद्द्द्रव्यविनाशने चैत्यद्रव्यविलुण्टने परैः क्रियमाणे । कीदृशे इत्याह द्विविधिभेदे वक्ष्यामाण विनाशनीय द्विविधवस्तु विषयत्वेन द्विप्रकारे । साधुः सर्वसावद्य व्यापारपराङ्मुखो पि यतिरुपेक्षमाणो माध्य स्थ्यमवलम्बमानाऽनन्तसंसारिकोऽपरिमाण
भवति,
सर्वज्ञाज्ञोल्ल
भवभ्रमणो
धनात् "
ઈસકા યહ ભાવાર્થ હૈ કિ મન્દિર या हेवडे लिये क्षेत्र, सोना, गांव, अशीया

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80